Occurrences

Kauśikasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Abhidharmakośabhāṣya
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sūryasiddhānta
Garuḍapurāṇa
Hitopadeśa
Sphuṭārthāvyākhyā
Āryāsaptaśatī
Gorakṣaśataka

Kauśikasūtra
KauśS, 5, 3, 29.0 kṛṣṇasīreṇa karṣati //
Buddhacarita
BCar, 9, 38.2 kālo jagatkarṣati sarvakālānnirvāhake śreyasi nāsti kālaḥ //
Carakasaṃhitā
Ca, Cik., 5, 171.2 hṛnnābhihastapādeṣu śophaḥ karṣati gulminam //
Mahābhārata
MBh, 1, 25, 10.3 yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ /
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 3, 128, 3.3 savye pāṇau gṛhītvā tu yājako 'pi sma karṣati //
MBh, 3, 246, 24.2 viṣayānusāriṇī jihvā karṣatyeva rasān prati //
MBh, 6, BhaGī 15, 7.2 manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati //
MBh, 9, 52, 7.2 rājarṣir apyanirviṇṇaḥ karṣatyeva vasuṃdharām //
MBh, 11, 2, 4.1 yadā śūraṃ ca bhīruṃ ca yamaḥ karṣati bhārata /
Manusmṛti
ManuS, 2, 215.2 balavān indriyagrāmo vidvāṃsam api karṣati //
Rāmāyaṇa
Rām, Ki, 24, 34.1 eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara /
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 3.0 yadyaprāptaviṣayaṃ cakṣuḥ kasmānna sarvamaprāptaṃ paśyati dūraṃ tiraskṛtaṃ ca kathaṃ tāvadayaskānto na sarvamaprāptam ayaḥ karṣati prāptaviṣayatve'pi caitat samānam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 53.2 viṣaṃ karṣati tīkṣṇatvāddhṛdayaṃ tasya guptaye //
Suśrutasaṃhitā
Su, Sū., 29, 57.1 yaṃ vā karṣati baddhvā strī nṛtyantī dakṣiṇāmukham /
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Nid., 1, 19.1 pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ /
Sūryasiddhānta
SūrSiddh, 2, 4.1 grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham /
Garuḍapurāṇa
GarPur, 1, 114, 6.2 balavānindriyagrāmo vidvāṃsamapi karṣati //
Hitopadeśa
Hitop, 4, 51.2 grāho 'lpīyān api jale jalendram api karṣati //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 21.0 katham ityāha kathaṃ tāvad ayaskānto na sarvam aprāptam ayaḥ karṣatīti //
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 23.0 ayaskānto hyaprāptam ayo gṛhṇāti karṣatītyarthaḥ na ca sarvamaprāptaṃ gṛhṇāti tadvaccakṣuḥśrotram //
Āryāsaptaśatī
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Gorakṣaśataka
GorŚ, 1, 40.1 apānaḥ karṣati prāṇaṃ prāṇo 'pānaṃ ca karṣati /
GorŚ, 1, 40.1 apānaḥ karṣati prāṇaṃ prāṇo 'pānaṃ ca karṣati /