Occurrences

Amaruśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Kokilasaṃdeśa

Amaruśataka
AmaruŚ, 1, 61.2 puṇyāhaṃ vraja maṅgalaṃ sudivasaṃ prātaḥ prayātasya te yatsnehocitamīhitaṃ priyatama tvaṃ nirgataḥ śroṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
Kirātārjunīya
Kir, 9, 73.2 īhitaṃ ratirasāhitabhāvaṃ vītalakṣyam api kāmiṣu reje //
Liṅgapurāṇa
LiPur, 1, 70, 89.1 avyaktājjāyate teṣāṃ manasā yadyadīhitam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 13.2 īhitānīhitair mukto mukta eva mahāśayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 37.1 apyadya nastvaṃ svakṛtehita prabho jihāsasi svit suhṛdo 'nujīvinaḥ /
BhāgPur, 3, 28, 19.2 prekṣaṇīyehitaṃ dhyāyec chuddhabhāvena cetasā //
Kokilasaṃdeśa
KokSam, 1, 85.1 dvāropāntasthitikṛdaṇimāpāṅgadattehitārthair āśāpālairnibiḍitabahiḥprāṅgaṇaṃ sevamānaiḥ /