Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Kauṣītakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Āśvalāyanagṛhyasūtra
Mahābhārata
Bhāgavatapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 7.1 tāṃs trivṛtā vrātyastomena yājayitvā vivāhayeyuḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
Taittirīyāraṇyaka
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
Mahābhārata
MBh, 3, 125, 9.2 aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam //
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 13, 112, 43.1 patitaṃ yājayitvā tu kṛmiyonau prajāyate /
MBh, 14, 5, 18.1 kathaṃ hyamartyaṃ brahmaṃstvaṃ yājayitvā surādhipam /
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 6.1 yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ /
BhāgPur, 1, 12, 36.1 āhūto bhagavān rājñā yājayitvā dvijairnṛpam /