Occurrences

Bṛhadāraṇyakopaniṣad
Vaitānasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Devīkālottarāgama
Rasaratnākara
Tantrāloka
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 14.2 taṃ nāyataṃ bodhayed ity āhuḥ /
Vaitānasūtra
VaitS, 2, 1, 9.1 bṛhaspate savita iti svapato bodhayet //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
Mahābhārata
MBh, 13, 55, 15.2 supto 'smi yadi māṃ kaścid bodhayed iti pārthiva //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
Kāmasūtra
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
Kūrmapurāṇa
KūPur, 2, 16, 66.2 na dantairnakharomāṇi chindyāt suptaṃ na bodhayet //
Liṅgapurāṇa
LiPur, 2, 20, 43.2 bodhayed eva yogena sarvatattvāni śodhya ca //
Devīkālottarāgama
DevīĀgama, 1, 39.1 nidrāyāṃ bodhayeccittaṃ vikṣiptaṃ śamayet punaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 9.2 mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate //
Tantrāloka
TĀ, 5, 95.1 dhāmnā tu bodhayeddhāma dhāma dhāmāntagaṃ kuru /
Gheraṇḍasaṃhitā
GherS, 1, 6.1 abhyāsāt kādivarṇāder yathā śāstrāṇi bodhayet /
GherS, 5, 58.2 prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī /
GherS, 5, 69.1 bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 115.2 kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet //
Rasasaṃketakalikā
RSK, 4, 11.2 tatkṣaṇādbodhayeddāhe kuryācchītopacārakān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 74.1 rātrau jāgaraṇaṃ kṛtvā dīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 85, 67.1 ghṛtena bodhayed dīpaṃ nṛtyaṃ gītaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 90, 81.1 ghṛtena bodhayed dīpamathavā tailapūritam /
SkPur (Rkh), Revākhaṇḍa, 91, 8.2 ghṛtena bodhayeddīpaṃ ṣaṣṭhyāṃ sa ca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 92, 11.1 rātrau jāgaraṇaṃ kuryāddīpaṃ devasya bodhayet /
SkPur (Rkh), Revākhaṇḍa, 100, 7.1 ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata /