Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasārṇava
Śāktavijñāna
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 5, 55.2 śiraśca bhramate 'tyarthaṃ mūrcchā cāsyopajāyate //
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Mahābhārata
MBh, 13, 128, 21.2 tapo'nveṣakaro loke bhramate vividhākṛtiḥ //
Rāmāyaṇa
Rām, Utt, 6, 47.2 rākṣasānām upari vai bhramate kālacakravat //
Liṅgapurāṇa
LiPur, 1, 54, 14.2 madhye tu puṣkarasyātha bhramate dakṣiṇāyane //
LiPur, 1, 55, 6.2 sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ //
LiPur, 1, 55, 6.2 sahāśvacakro bhramate sahākṣo bhramate dhruvaḥ //
LiPur, 1, 55, 7.1 akṣaḥ sahaikacakreṇa bhramate 'sau dhruveritaḥ /
LiPur, 1, 55, 8.2 dhruveṇa bhramate raśminibaddhaḥ sa yugākṣayoḥ //
LiPur, 1, 55, 11.2 kīle saktā yathā rajjurbhramate sarvatodiśam //
LiPur, 1, 55, 13.2 ābhyantarasthaḥ sūryo'tha bhramate maṇḍalāni tu //
LiPur, 1, 55, 15.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
Matsyapurāṇa
MPur, 124, 44.2 madhyena puṣkarasyātha bhramate dakṣiṇāyane //
MPur, 124, 75.1 tato mandataraṃ tābhyāṃ cakraṃ tu bhramate punaḥ /
MPur, 124, 75.2 mṛtpiṇḍa iva madhyastho bhramate'sau dhruvastathā //
MPur, 124, 76.2 ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu //
MPur, 125, 7.1 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ /
MPur, 125, 49.1 akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ /
MPur, 125, 56.2 tadā so'bhyantare sūryo bhramate maṇḍalāni tu //
MPur, 125, 58.1 tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
MPur, 126, 45.2 āvṛto vālakhilyaiśca bhramate rātryahāni tu //
MPur, 127, 17.1 tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai /
MPur, 127, 19.1 evaṃ dhruve niyukto'sau bhramate jyotiṣāṃ gaṇaḥ /
MPur, 135, 49.2 bhramate madhunā vyaktaḥ purā nārāyaṇo yathā //
Rasārṇava
RArṇ, 16, 27.1 bhramate dakṣiṇāvartas tadāsau khecaro rasaḥ /
Śāktavijñāna
ŚāktaVij, 1, 19.2 śiraśca bhramate tasya dṛṣṭisaṃkrāntilakṣaṇam //
Gheraṇḍasaṃhitā
GherS, 1, 8.1 ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt /
GherS, 1, 8.2 tadvat karmavaśāj jīvo bhramate janmamṛtyunā //
Haribhaktivilāsa
HBhVil, 4, 338.1 tulasīkāṣṭhamālābhir bhūṣito bhramate yadi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.1 agādhe bhramate so 'pi tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.2 yogivadbhramate nityaṃ rudrajāṃ svāṃ ca yābravīt //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 34.2 bhramate divyarūpā sā vidyutsaudāminī yathā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 14.2 teṣāṃ madhye punaḥ sā tu narmadā bhramate sarit //
SkPur (Rkh), Revākhaṇḍa, 26, 54.2 tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 81.1 bhramate tripuraṃ loke strīsatītvānmayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 26, 88.2 yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā //
SkPur (Rkh), Revākhaṇḍa, 159, 58.1 tattoyaṃ bhramate tūrṇaṃ tāpīmadhye ghṛtaṃ yathā /
SkPur (Rkh), Revākhaṇḍa, 214, 6.1 devo mārge punastatra bhramate ca yadṛcchayā /