Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 22.0 prāṇāc ca khalu vā idam annādyāc ca parigṛhya prajāpatiḥ prājāyata //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 18, 6.3 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
Jaiminīyabrāhmaṇa
JB, 1, 150, 5.0 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 9.0 teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat //
Kāṭhakasaṃhitā
KS, 8, 10, 23.0 tena prājāyata //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 8, 4, 3.0 tāṃ triṣṭup tribhir akṣarair upait saikādaśākṣarā bhūtvā prājāyata tāṃ jagaty ekenākṣareṇopait sā dvādaśākṣarā bhūtvā prājāyata //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 2.2 yad vā etasmin saṃvatsare 'dhi prājāyata /
TB, 2, 1, 2, 8.9 tato vai sa prājāyata /
TB, 2, 2, 4, 7.1 saptadaśena prājāyata /
TB, 3, 1, 4, 5.5 tato vā iyam oṣadhībhir vanaspatibhiḥ prājāyata /
Taittirīyasaṃhitā
TS, 1, 7, 4, 55.1 etasmād vai mithunāt prajāpatir mithunena prājāyata //
TS, 5, 5, 2, 41.0 tato vai sa prājāyata //
TS, 5, 5, 5, 28.0 etābhiḥ khalu vai vyāhṛtībhiḥ prajāpatiḥ prājāyata //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 11.2 sa yo haivaṃ vidvāniḍayā caratyetāṃ haiva prajātim prajāyate yām manuḥ prājāyata yāmvenayā kāṃ cāśiṣamāśāste sāsmai sarvā samṛdhyate //
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
Mahābhārata
MBh, 1, 92, 17.5 tatastu daśame māsi prājāyata raviprabham /
MBh, 5, 189, 12.2 kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa //