Occurrences

Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Āpastambadharmasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Rasamañjarī
Rasaratnākara
Ānandakanda
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 4.0 pādopahataṃ prakṣālayet //
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 2, 18, 27.2 prakṣālayed iti //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 5.0 triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
GobhGS, 4, 10, 10.0 savyaṃ pādam avanenija iti savyaṃ pādaṃ prakṣālayed dakṣiṇaṃ pādam avanenija iti dakṣiṇaṃ pādaṃ prakṣālayet //
Khādiragṛhyasūtra
KhādGS, 2, 1, 10.0 trirdevebhyaḥ prakṣālayet //
KhādGS, 3, 4, 8.0 tasyāḥ patnī srotāṃsi prakṣālayet //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 9.1 tasya pādau prakṣālayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 28.2 vyādhidoṣartuyogyābhir adbhiḥ prakṣālayet tadā //
Kāmasūtra
KāSū, 4, 1, 12.1 paricārikām apanudya svayaṃ pādau prakṣālayet //
Kūrmapurāṇa
KūPur, 2, 29, 3.2 prakṣālya pātre bhuñjīyād adbhiḥ prakṣālayet tu tat //
Liṅgapurāṇa
LiPur, 1, 26, 39.1 tataḥ prakṣālayetpādaṃ hastaṃ brahmavidāṃ varaḥ /
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
Suśrutasaṃhitā
Su, Sū., 46, 479.1 prakṣālayedadbhirāsyaṃ bhuñjānasya muhurmuhuḥ /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 18, 15.2 śastreṇa vāpāṭya supakvamāśu prakṣālayet pathyatamaiḥ kaṣāyaiḥ //
Su, Cik., 19, 43.2 tena kvāthena niyataṃ vraṇaṃ prakṣālayedbhiṣak //
Su, Cik., 20, 16.2 vraṇaṃ prakṣālayecchuddhāṃ tatastāṃ ropayet punaḥ //
Su, Cik., 24, 16.1 prakṣālayenmukhaṃ netre svasthaḥ śītodakena vā /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇusmṛti
ViSmṛ, 28, 32.1 nāsya pādau prakṣālayet //
Rasamañjarī
RMañj, 9, 2.1 tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām /
Rasaratnākara
RRĀ, R.kh., 9, 8.2 prakṣālayedāranāle śoṣyaṃ śuddhim avāpnuyāt //
RRĀ, Ras.kh., 7, 32.2 jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām //
Ānandakanda
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 23.2 prakṣālayetsūtarājamevaṃ kuryāttrisaptadhā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 12.2 dagdhāsthīni punar gṛhya kṣīraiḥ prakṣālayed dvijaḥ //
ParDhSmṛti, 7, 26.2 maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 9.1 śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 2, 45.2 yadīcchej jīvitaṃ tasya aṅgaṃ prakṣālayed dhruvam //
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //