Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnākara
Rasikapriyā
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 12.1 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 26.0 na sadasyo vidyata ity eke //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.3 pravāsaṃ gacchato yasya gṛhe kartā na vidyate /
Jaiminīyabrāhmaṇa
JB, 1, 72, 17.0 tasmāt sarvāsu dikṣv annaṃ vidyata iti //
Pañcaviṃśabrāhmaṇa
PB, 6, 4, 15.0 brahmavādino vadanti kasmāt satyāt prāñco 'nya ṛtvija ārtvijyaṃ kurvantīti viparikramyodgātāra iti diśām abhīṣṭyai diśām abhiprītyā iti brūyāt tasmāt sarvāsu dikṣv annaṃ vidyate sarvā hy abhīṣṭāḥ prītāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 6.2 na hy asmin vidyate karma kiṃcid ā mauñjibandhanāt /
VasDhS, 4, 24.3 rajas tatrāśuci jñeyaṃ tacca puṃsi na vidyata iti //
Āpastambaśrautasūtra
ĀpŚS, 20, 18, 14.1 nāśvasya gudo vidyate //
Ṛgveda
ṚV, 5, 44, 9.2 atrā na hārdi kravaṇasya rejate yatrā matir vidyate pūtabandhanī //
ṚV, 10, 64, 2.2 na marḍitā vidyate anya ebhyo deveṣu me adhi kāmā ayaṃsata //
Aṣṭasāhasrikā
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 33.10 idam api na vidyate nopalabhyate /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 3, 8.3 paropakrameṇa jīvitāntarāyaṃ so 'nuprāpnuyāt naitatsthānaṃ vidyate /
Carakasaṃhitā
Ca, Sū., 4, 26.2 lakṣaṇārthaṃ pramāṇaṃ hi vistarasya na vidyate //
Ca, Sū., 7, 29.1 dehapravṛttiryā kācidvidyate parapīḍayā /
Ca, Śār., 1, 52.2 vidyate sati bhūtānāṃ kāraṇe dehamantarā //
Ca, Śār., 1, 53.1 prabhavo na hyanāditvādvidyate paramātmanaḥ /
Ca, Śār., 1, 155.2 niḥsṛtaḥ sarvabhāvebhyaścihnaṃ yasya na vidyate /
Ca, Cik., 2, 1, 6.1 saṃghāto hīndriyārthānāṃ strīṣu nānyatra vidyate /
Ca, Cik., 2, 1, 19.1 mantavyo niṣkriyaścaiva yasyāpatyaṃ na vidyate /
Lalitavistara
LalVis, 3, 42.2 strīdoṣajālaṃ bhuvi yatprabhūtaṃ sarvaṃ tato 'syāḥ khalu naiva vidyate //
LalVis, 3, 43.1 na vidyate kanya manuṣyaloke gandharvaloke 'tha ca devaloke /
Mahābhārata
MBh, 1, 2, 240.1 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate /
MBh, 1, 25, 7.4 kaccicca mānuṣe loke tavānnaṃ vidyate bahu /
MBh, 1, 33, 4.1 sarveṣām eva śāpānāṃ pratighāto hi vidyate /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 50, 11.1 neha tvad anyo vidyate jīvaloke samo nṛpaḥ pālayitā prajānām /
MBh, 1, 53, 25.2 yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kvacit /
MBh, 1, 62, 10.3 svakarmaniratā viprā nānṛtaṃ teṣu vidyate //
MBh, 1, 71, 14.1 tvam ārādhayituṃ śakto nānyaḥ kaścana vidyate /
MBh, 1, 72, 14.2 sukham asmyuṣito bhadre na manyur vidyate mama //
MBh, 1, 73, 23.4 gaccha bhadre yathākāmaṃ na bhayaṃ vidyate tava /
MBh, 1, 75, 10.2 yat kiṃcid asurendrāṇāṃ vidyate vasu bhārgava /
MBh, 1, 78, 7.2 yadyetad evaṃ śarmiṣṭhe na manyur vidyate mama /
MBh, 1, 122, 16.2 asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate //
MBh, 1, 122, 19.1 abhivādayāmahe brahman naitad anyeṣu vidyate /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 146, 19.5 mṛte bhartari nārīṇāṃ sukhaleśaṃ na vidyate //
MBh, 1, 148, 15.1 na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kvacit /
MBh, 1, 149, 7.1 brahmavadhyā paraṃ pāpaṃ niṣkṛtir nātra vidyate /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 179, 11.1 na ca tad vidyate kiṃcit karma lokeṣu yad bhavet /
MBh, 1, 180, 6.1 na ca vipreṣvadhīkāro vidyate varaṇaṃ prati /
MBh, 1, 180, 9.2 putrapautraṃ ca yaccānyad asmākaṃ vidyate dhanam //
MBh, 1, 188, 7.3 na hyekā vidyate patnī bahūnāṃ dvijasattama //
MBh, 1, 215, 17.1 tathā kṛṣṇasya vīryeṇa nāyudhaṃ vidyate samam /
MBh, 1, 220, 12.2 tapasvī yajñakṛccāsi na tu te vidyate prajā //
MBh, 1, 223, 21.2 īpsitaṃ te kariṣyāmi na ca te vidyate bhayam //
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 12, 8.2 na tasya vidyate dveṣṭā tato 'syājātaśatrutā /
MBh, 2, 14, 1.3 saṃśayānāṃ hi nirmoktā tvannānyo vidyate bhuvi //
MBh, 2, 58, 24.1 balena tulyo yasya pumānna vidyate gadābhṛtām agrya ihārimardanaḥ /
MBh, 3, 10, 4.3 dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrānna vidyate //
MBh, 3, 10, 5.2 anyaiḥ samṛddhair apy arthair na sutād vidyate param //
MBh, 3, 13, 82.2 tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate //
MBh, 3, 28, 3.2 vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ //
MBh, 3, 29, 34.1 na hi kaścit kṣamākālo vidyate 'dya kurūn prati /
MBh, 3, 30, 5.2 nākāryam asti kruddhasya nāvācyaṃ vidyate tathā //
MBh, 3, 30, 29.1 evaṃ saṃkupite loke janma kṛṣṇe na vidyate /
MBh, 3, 31, 12.2 nādeyaṃ brāhmaṇebhyas te gṛhe kiṃcana vidyate //
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 40, 30.2 vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ //
MBh, 3, 41, 6.2 divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama //
MBh, 3, 45, 7.1 vāditraṃ devavihitaṃ nṛloke yanna vidyate /
MBh, 3, 46, 13.1 na tu hantārjunasyāsti jetā vāsya na vidyate /
MBh, 3, 49, 27.2 anṛtaṃ notsahe vaktuṃ na hyetan mayi vidyate //
MBh, 3, 58, 27.1 na ca bhāryāsamaṃ kiṃcid vidyate bhiṣajāṃ matam /
MBh, 3, 62, 14.2 na hyadaivakṛtaṃ kiṃcin narāṇām iha vidyate //
MBh, 3, 66, 5.1 asyā rūpeṇa sadṛśī mānuṣī neha vidyate /
MBh, 3, 83, 100.2 na gatir vidyate 'nyasya tvām ṛte kurunandana //
MBh, 3, 95, 20.3 kṣaṇena jīvaloke yad vasu kiṃcana vidyate //
MBh, 3, 107, 18.1 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate /
MBh, 3, 120, 12.2 na vidyate jāmbavatīsutasya raṇe 'viṣahyaṃ hi raṇotkaṭasya //
MBh, 3, 127, 13.2 putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā //
MBh, 3, 133, 27.3 na te tulyo vidyate vākpralāpe tasmād dvāraṃ vitarāmyeṣa bandī //
MBh, 3, 136, 5.2 nāmartyo vidyate martyo nimittāyur bhaviṣyati //
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 165, 5.2 pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ //
MBh, 3, 177, 20.2 śūdre caitad bhavellakṣyaṃ dvije tacca na vidyate /
MBh, 3, 177, 31.1 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate /
MBh, 3, 186, 2.2 na cāpīha samaḥ kaścid āyuṣā tava vidyate /
MBh, 3, 198, 55.2 sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ //
MBh, 3, 201, 12.2 bravīṣi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate /
MBh, 3, 205, 15.1 eko narasahasreṣu dharmavid vidyate na vā /
MBh, 4, 5, 13.1 na cāpi vidyate kaścinmanuṣya iha pārthiva /
MBh, 4, 38, 12.3 dhanūṃṣyetāni mā bhaistvaṃ śarīraṃ nātra vidyate //
MBh, 4, 64, 7.2 ciraṃ kṣāntam idaṃ rājanna manyur vidyate mama //
MBh, 4, 64, 14.1 manuṣyaloke sakale yasya tulyo na vidyate /
MBh, 5, 29, 6.1 yā vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām /
MBh, 5, 29, 36.2 na te gatir vidyate yājñaseni prapadyedānīṃ dhārtarāṣṭrasya veśma /
MBh, 5, 34, 49.1 prāyeṇa śrīmatāṃ loke bhoktuṃ śaktir na vidyate /
MBh, 5, 54, 32.2 tasmānna bhīmānnānyebhyo bhayaṃ me vidyate kvacit //
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 60, 28.2 astreṣu yat prajānanti sarvaṃ tanmayi vidyate //
MBh, 5, 133, 12.1 na śakrabhavane puṇye divi tad vidyate sukham /
MBh, 5, 144, 17.2 naivāyaṃ na paro loko vidyate pāpakarmaṇām //
MBh, 6, 6, 6.1 catvāro 'psu guṇā rājan gandhastatra na vidyate /
MBh, 6, 22, 10.2 dhanurdharo yasya samaḥ pṛthivyāṃ na vidyate no bhavitā vā kadācit //
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 16.1 nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 40.1 nehābhikramanāśo 'sti pratyavāyo na vidyate /
MBh, 6, BhaGī 3, 17.2 ātmanyeva ca saṃtuṣṭastasya kāryaṃ na vidyate //
MBh, 6, BhaGī 4, 38.1 na hi jñānena sadṛśaṃ pavitramiha vidyate /
MBh, 6, BhaGī 6, 40.2 pārtha naiveha nāmutra vināśastasya vidyate /
MBh, 6, BhaGī 8, 16.2 māmupetya tu kaunteya punarjanma na vidyate //
MBh, 6, BhaGī 16, 7.2 na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate //
MBh, 6, 117, 32.2 dharmo hi yuddhāc chreyo 'nyat kṣatriyasya na vidyate //
MBh, 7, 2, 6.1 neha dhruvaṃ kiṃcana jātu vidyate asmiṃl loke karmaṇo 'nityayogāt /
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 125, 1.4 amanyatārjunasamo yodho bhuvi na vidyate //
MBh, 7, 125, 4.2 na hyasya vidyate trātā sākṣād api puraṃdaraḥ //
MBh, 7, 169, 48.1 asmākaṃ puruṣavyāghra mitram anyanna vidyate /
MBh, 7, 169, 49.2 kṛṣṇasya ca tathāsmatto mitram anyanna vidyate //
MBh, 7, 170, 51.1 yadi nārāyaṇāstrasya pratiyoddhā na vidyate /
MBh, 8, 1, 49.2 na vyathā śṛṇvataḥ kācid vidyate mama saṃjaya /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 11, 3, 4.2 kadalīsaṃnibho lokaḥ sāro hyasya na vidyate //
MBh, 12, 3, 32.1 gacchedānīṃ na te sthānam anṛtasyeha vidyate /
MBh, 12, 8, 12.1 aśvastanam ṛṣīṇāṃ hi vidyate veda tad bhavān /
MBh, 12, 12, 18.2 tyāginaḥ prasṛtasyeha nocchittir vidyate kvacit //
MBh, 12, 12, 34.2 brāhmaṇasya mahārāja nocchittir vidyate kvacit //
MBh, 12, 19, 6.2 na tvayā sadṛśaḥ kaścit triṣu lokeṣu vidyate //
MBh, 12, 68, 50.2 na tu rājñābhipannasya śeṣaṃ kvacana vidyate //
MBh, 12, 76, 15.3 dharmārthaṃ rocaye rājyaṃ dharmaścātra na vidyate //
MBh, 12, 76, 16.1 tad alaṃ mama rājyena yatra dharmo na vidyate /
MBh, 12, 91, 34.1 aśīte vidyate śītaṃ śīte śītaṃ na vidyate /
MBh, 12, 95, 9.2 krodhaṃ niyantuṃ yo veda tasya dveṣṭā na vidyate //
MBh, 12, 137, 68.2 ākhyātāraśca vidyante kule ced vidyate pumān //
MBh, 12, 149, 70.2 mṛtasyotsṛṣṭadehasya punar deho na vidyate //
MBh, 12, 159, 16.2 na sāṃparāyikaṃ tasya durmater vidyate phalam //
MBh, 12, 211, 47.2 itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate //
MBh, 12, 212, 6.1 ucchedaniṣṭhā nehāsti bhāvaniṣṭhā na vidyate /
MBh, 12, 215, 32.2 na vijñāne na vijñeye nājñāne śarma vidyate //
MBh, 12, 219, 13.1 paryāyair hanyamānānām abhiyoktā na vidyate /
MBh, 12, 220, 33.1 paryāyair hanyamānānāṃ paritrātā na vidyate /
MBh, 12, 223, 10.1 kalyāṇaṃ kurute bāḍhaṃ pāpam asminna vidyate /
MBh, 12, 261, 8.2 prajanaṃ cāpyutānyatra na kathaṃcana vidyate //
MBh, 12, 261, 9.2 oṣadhibhyo bahir yasmāt prāṇī kaścinna vidyate /
MBh, 12, 275, 16.1 nāsti buddhir ayuktasya nāyogād vidyate sukham /
MBh, 12, 290, 25.1 madhyastham ekam ātmānaṃ pāpaṃ yasminna vidyate /
MBh, 12, 290, 95.2 jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate //
MBh, 12, 296, 46.1 yena kṣarākṣare vitte na bhayaṃ tasya vidyate /
MBh, 12, 296, 46.2 vidyate tu bhayaṃ tasya yo naitad vetti pārthiva //
MBh, 12, 310, 9.2 yogasya kalayā tāta na tulyaṃ vidyate phalam //
MBh, 12, 331, 51.2 vidyate triṣu lokeṣu tato 'smyaikāntikaṃ gataḥ /
MBh, 13, 2, 70.1 prāṇā hi mama dārāśca yaccānyad vidyate vasu /
MBh, 13, 76, 23.2 amṛtenāvasiktastvaṃ nocchiṣṭaṃ vidyate gavām //
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 94, 13.3 mayi yad vidyate vittaṃ tacchṛṇudhvaṃ tapodhanāḥ //
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 145, 7.2 na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate //
MBh, 14, 3, 20.1 vidyate draviṇaṃ pārtha girau himavati sthitam /
MBh, 14, 28, 24.2 samantāt parimuktasya na bhayaṃ vidyate kvacit //
MBh, 14, 29, 6.3 vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe //
MBh, 14, 95, 25.1 uttarebhyaḥ kurubhyaśca yat kiṃcid vasu vidyate /
MBh, 14, 96, 9.3 na mamāpakṛtaṃ te 'dya na manyur vidyate mama //
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
Manusmṛti
ManuS, 4, 146.2 japatāṃ juhvatāṃ caiva vinipāto na vidyate //
ManuS, 8, 183.2 na tatra vidyate kiṃcid yat parair abhiyujyate //
ManuS, 11, 30.2 na sāmparāyikaṃ tasya durmater vidyate phalam //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 3.1 na hi svabhāvo bhāvānāṃ pratyayādiṣu vidyate /
MMadhKār, 1, 3.2 avidyamāne svabhāve parabhāvo na vidyate //
MMadhKār, 10, 13.1 āgacchatyanyato nāgnir indhane 'gnir na vidyate /
Rāmāyaṇa
Rām, Ay, 10, 17.2 manujo manujavyāghrād rāmād anyo na vidyate //
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 19, 21.1 vyāhate 'py abhiṣeke me paritāpo na vidyate /
Rām, Ay, 24, 6.2 naya māṃ vīra viśrabdhaḥ pāpaṃ mayi na vidyate //
Rām, Ay, 34, 5.2 kaikeyyā kliśyamānasya mṛtyur mama na vidyate //
Rām, Ki, 43, 5.1 tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate /
Rām, Ki, 58, 17.1 na hi sāmopapannānāṃ prahartā vidyate kvacit /
Rām, Su, 9, 3.2 na hi rāmasamaḥ kaścid vidyate tridaśeṣvapi /
Rām, Su, 10, 17.1 caturaṅgulamātro 'pi nāvakāśaḥ sa vidyate /
Rām, Su, 24, 16.2 na tu rāghavabāṇānāṃ gatirodhī ha vidyate //
Rām, Su, 55, 33.1 sattve vīrye na te kaścit samo vānara vidyate /
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 10, 9.1 vidyate goṣu sampannaṃ vidyate brāhmaṇe damaḥ /
Rām, Yu, 10, 9.2 vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam //
Rām, Yu, 10, 9.2 vidyate strīṣu cāpalyaṃ vidyate jñātito bhayam //
Rām, Yu, 89, 8.1 kiṃ me rājyena kiṃ prāṇair yuddhe kāryaṃ na vidyate /
Rām, Yu, 89, 11.2 evaṃ na vidyate rūpaṃ gatāsūnāṃ viśāṃ pate /
Rām, Yu, 106, 4.2 eṣā te rāma vaidehī pāpam asyā na vidyate //
Rām, Utt, 1, 17.1 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate /
Rām, Utt, 9, 26.2 pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate //
Rām, Utt, 26, 18.2 trailokye yaḥ prabhuścaiva tulyo mama na vidyate //
Rām, Utt, 35, 15.2 na bale vidyate tulyo na gatau na matau paraḥ //
Saundarānanda
SaundĀ, 8, 25.2 śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate //
SaundĀ, 8, 44.2 mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate //
SaundĀ, 9, 41.2 tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiṃcana kasyacit sukhaṃ //
SaundĀ, 11, 38.1 kāmānāṃ prārthanā duḥkhā prāptau tṛptirna vidyate /
SaundĀ, 11, 40.1 yadā bhraṣṭasya kuśalaṃ śiṣṭaṃ kiṃcinna vidyate /
SaundĀ, 14, 43.1 āryo nyāyaḥ kutastasya smṛtiryasya na vidyate /
SaundĀ, 15, 44.2 sarvatra niyataṃ duḥkhaṃ na kvacid vidyate śivam //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 15.0 vāyuriti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 6, 1, 9.0 tad duṣṭabhojane na vidyate //
VaiśSū, 6, 1, 12.1 tadaduṣṭe na vidyate //
VaiśSū, 6, 2, 9.0 ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt //
VaiśSū, 6, 2, 10.0 vidyate cānarthāntaratvād yamasya //
VaiśSū, 7, 2, 6.0 niḥsaṃkhyatvāt karmaguṇānāṃ sarvaikatvaṃ na vidyate //
VaiśSū, 7, 2, 7.0 ekatvasyābhāvād bhāktaṃ na vidyate //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
Śvetāśvataropaniṣad
ŚvetU, 6, 15.2 tam eva viditvāti mṛtyum eti nānyaḥ panthā vidyate 'yanāya //
ŚvetU, 6, 17.2 sa īśe asya jagato nityam eva nānyo hetur vidyata īśanāya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Nidānasthāna, 3, 15.1 evam evopaśamanaṃ sarvaśo nāsya vidyate /
Bodhicaryāvatāra
BoCA, 9, 74.1 atītānāgataṃ cittaṃ nāhaṃ taddhi na vidyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 70.1 tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate /
BKŚS, 19, 193.2 vipannavahanas tatra na ca kaścana vidyate //
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
Kumārasaṃbhava
KumSaṃ, 5, 50.1 kiyac ciraṃ śrāmyasi gauri vidyate mamāpi pūrvāśramasaṃcitaṃ tapaḥ /
Kūrmapurāṇa
KūPur, 1, 9, 40.1 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ /
KūPur, 1, 9, 45.2 nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ //
KūPur, 1, 16, 8.2 triloke dhārmiko nūnaṃ tvādṛśo 'nyo na vidyate //
KūPur, 1, 28, 57.1 dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate /
KūPur, 1, 31, 27.2 tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ //
KūPur, 1, 39, 20.2 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate //
KūPur, 2, 2, 41.2 yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit //
Laṅkāvatārasūtra
LAS, 2, 22.1 kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham /
LAS, 2, 101.56 nṛtyamānāḥ pravartante vyucchedaśca na vidyate //
LAS, 2, 110.1 nīlaraktaprakāraṃ hi taraṃgeṣu na vidyate /
LAS, 2, 111.1 na tasya vidyate vṛttiḥ svacittaṃ grāhyavarjitam /
LAS, 2, 116.2 bhāṣase yadi vā tattvaṃ citte tattvaṃ na vidyate //
LAS, 2, 120.1 raṅge na vidyate citraṃ na bhūmau na ca bhājane /
LAS, 2, 122.1 vicitrā hi yathā māyā dṛśyate na ca vidyate /
LAS, 2, 127.17 dṛśyaṃ na vidyate cittaṃ cittaṃ dṛśyātpravartate /
LAS, 2, 135.2 saṃjñānirodho nikhilaṃ cittamātre na vidyate //
LAS, 2, 156.2 mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate //
Liṅgapurāṇa
LiPur, 1, 9, 51.1 vidyate tatparaṃ śaivaṃ viṣṇunā nāvagamyate /
LiPur, 1, 20, 76.1 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate /
LiPur, 1, 70, 25.1 vidyate'pi ca sarvatra tasminsarvaṃ ca vindati /
LiPur, 1, 96, 27.2 śāsitaṃ mama sarvatra śāstā ko'pi na vidyate //
Matsyapurāṇa
MPur, 20, 30.1 na tvayā sadṛśī loke kāminī vidyate kvacit /
MPur, 25, 18.2 tām ārādhayituṃ śakto nānyaḥ kaścana vidyate //
MPur, 26, 14.2 sukhenādhyuṣito bhadre na manyurvidyate mama //
MPur, 32, 5.2 padyetadevaṃ śarmiṣṭhe na manyurvidyate mama /
MPur, 47, 123.2 yaccābhilaṣitaṃ brahmanvidyate bhṛgunandana //
MPur, 102, 1.2 nairmalyaṃ bhāvaśuddhiśca vinā snānaṃ na vidyate /
MPur, 106, 58.2 nānyatkaliyuge ghore bheṣajaṃ nṛpa vidyate //
MPur, 118, 66.2 upatyakā suśailasya śikharasya na vidyate //
MPur, 122, 99.1 varṇāśramāṇāṃ vārttā vā triṣu dvīpeṣu vidyate /
MPur, 123, 24.2 na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate //
MPur, 123, 60.2 pratyākhyāyeha bhūtāni kāryotpattir na vidyate //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 156, 17.2 na kaścic ca vinā mṛtyuṃ naro dānava vidyate /
Nāradasmṛti
NāSmṛ, 1, 1, 63.2 na talaṃ vidyate vyomni na khadyote hutāśanaḥ //
NāSmṛ, 2, 1, 141.2 asākṣiṇas te duṣṭatvāt teṣu satyaṃ na vidyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 33, 2.0 tasmād atītānāgatavartamānakālabhayaṃ na vidyata ity ato 'bhītaḥ //
PABh zu PāśupSūtra, 1, 35, 7.0 atha kim asya mṛtyur vidyate neti //
PABh zu PāśupSūtra, 1, 39, 15.0 kiṃ cāsya janma mṛtyur vā vidyate neti //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 101.2 puṇyapāpaphale dagdhe svāmī tasya na vidyate //
Suśrutasaṃhitā
Su, Sū., 1, 15.1 āyur asmin vidyate 'nena vāyur vindatīty āyurvedaḥ //
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Su, Utt., 65, 35.2 yathā āyurvidyate 'sminnanena vā āyurvindatītyāyurvedaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 12.1, 1.0 tat samabhivyāhāradūṣaṇaṃ hiṃsādirahite brāhmaṇe na vidyate //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 1.0 na prayatnavyatirekī yamaḥ prayatnābhāve sarvasyāḥ kriyāyā abhāvād vidyate śucim āhāram upayuñjānasya prayatnaḥ //
Viṣṇupurāṇa
ViPur, 6, 7, 51.2 adhikārabodhayukteṣu vidyate bhāvabhāvanā //
Viṣṇusmṛti
ViSmṛ, 18, 41.2 samas tatra vibhāgaḥ syājjyaiṣṭhyaṃ tatra na vidyate //
ViSmṛ, 20, 43.1 na kālasya priyaḥ kaścid dveṣyaś cāsya na vidyate /
ViSmṛ, 84, 4.1 cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate /
Yājñavalkyasmṛti
YāSmṛ, 2, 162.1 pathi grāmavivītānte kṣetre doṣo na vidyate /
Bhāgavatapurāṇa
BhāgPur, 4, 22, 36.2 na teṣāṃ vidyate kṣemamīśavidhvaṃsitāśiṣām //
Bhāratamañjarī
BhāMañj, 13, 332.2 vidyate nagare kaścitkṣattradharme sthitasya me //
BhāMañj, 13, 1706.2 dānātparaṃ na saṃsāre dehināṃ śarma vidyate //
Garuḍapurāṇa
GarPur, 1, 83, 39.1 gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate /
GarPur, 1, 111, 33.1 udyogena kṛte kārye siddhir yasya na vidyate /
Hitopadeśa
Hitop, 0, 26.2 dharmārthakāmamokṣāṇāṃ yasyaiko 'pi na vidyate /
Hitop, 1, 76.6 vidyate hi nṛśaṃsebhyo bhayaṃ guṇavatām api //
Kathāsaritsāgara
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra kā /
KSS, 2, 3, 6.1 kularūpānurūpā me bhāryā kvāpi na vidyate /
KSS, 2, 3, 8.1 tulyo madduhiturbhartā jagatyasminna vidyate /
KSS, 2, 5, 8.1 tasyāścāṣāḍhako nāma hastyāroho 'tra vidyate /
KSS, 5, 2, 243.2 etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ //
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
Kālikāpurāṇa
KālPur, 55, 30.1 kaṇṭhe trayāṇāṃ nāḍīnāṃ veṣṭanaṃ vidyate nṛṇām /
Kṛṣiparāśara
KṛṣiPar, 1, 5.1 kaṇṭhe karṇe ca haste ca suvarṇaṃ vidyate yadi /
Mātṛkābhedatantra
MBhT, 7, 1.3 yasya vijñānamātreṇa punarjanma na vidyate //
MBhT, 7, 13.2 yasya vijñānamātreṇa punarjanma na vidyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.2 indrādiśabdānāṃ nānyo vācyo 'rtho vidyate /
Narmamālā
KṣNarm, 1, 54.1 vijayeśvaravārāhamārtaṇḍādiṣu vidyate /
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 189.2 na hyasya vidyate karma kiṃcid ā mauñjibandhanāt /
Rasamañjarī
RMañj, 6, 243.2 svedayed dolikāyantre yāvattoyaṃ na vidyate //
RMañj, 10, 31.1 yasya na sphuraṇaṃ kiṃcid vidyate yasya karmaṇi /
Rasaratnākara
RRĀ, Ras.kh., 8, 15.1 vidyate tasya mūle tu bhairavo dṛśyate svayam /
RRĀ, Ras.kh., 8, 31.2 vidyate hi biladvāraṃ tanmadhye dhanuṣāṃ trayam //
RRĀ, Ras.kh., 8, 35.1 devo rāmeśvarastatra vidyate tasya saṃnidhau /
RRĀ, Ras.kh., 8, 37.1 vidyate parvatastatra pāṣāṇāstālakopamāḥ /
RRĀ, Ras.kh., 8, 116.2 kadambeśvaradevastu āgneyyāṃ diśi vidyate //
RRĀ, Ras.kh., 8, 120.1 nadīsthāne ca yo vṛkṣo vidyate kuṇḍaleśvare /
RRĀ, Ras.kh., 8, 130.1 vidyate tatsamīpasthaṃ kuṇḍaṃ tasmānmṛdāharet /
RRĀ, Ras.kh., 8, 135.2 prākāraścandraguptasya vidyate tatra mandiram //
RRĀ, Ras.kh., 8, 148.2 indragopakasaṃkāśas tanmadhye vidyate rasaḥ //
RRĀ, Ras.kh., 8, 154.2 dakṣiṇe leśasya yojanaikena vidyate //
RRĀ, Ras.kh., 8, 182.2 vidyate tasya purataḥ pañcahastāṃ khanedbhuvam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 15.2 na tasya vidyate lakṣma sarvāṅgairupalakṣitam //
Rasārṇava
RArṇ, 15, 137.1 ebhir marditasūtasya punarjanma na vidyate /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 82.2, 1.0 śleṣmottho rogaḥ sa nāsti vibandhaś ca sa kaścid api na vidyate yaṃ rogaṃ vibandhaṃ vā bhallātakaṃ drutataraṃ paṭutaradahanakaraṃ na hanyāt //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 2.1 yadyapyasmin vivṛtigaṇanā vidyate naiva śāstre lokaścāyaṃ yadapi matimān bhūyasottānavṛttiḥ /
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 34.1 tatphalāt koṭibhāgaikaṃ bhāgaṃ cānyena vidyate /
Ānandakanda
ĀK, 1, 3, 121.1 grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate /
ĀK, 1, 12, 9.1 ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate /
ĀK, 1, 12, 22.2 pūrvadvāre śrīgirestu vidyate tripurāntakaḥ //
ĀK, 1, 12, 29.2 vidyate kaścana giristatpaścādekavāṭakam //
ĀK, 1, 12, 47.1 parvato vidyate tatra khanettālaphalopamāḥ /
ĀK, 1, 12, 48.1 tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ /
ĀK, 1, 12, 53.1 śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate /
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 75.2 alampurottare grāmo vidyate bhīmapādukaḥ //
ĀK, 1, 12, 92.1 uttare śrīgirīśasya vidyate śuklaparvate /
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 114.1 tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam /
ĀK, 1, 12, 132.2 tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate //
ĀK, 1, 12, 136.2 vidyate pūrvavadyuktyā siddhirbhavati nānyathā //
ĀK, 1, 12, 137.1 astyuttare puṣpagiriḥ kapoteśaśca vidyate /
ĀK, 1, 12, 141.2 vidyate devatāyugmaṃ kapoteśvaradakṣiṇe //
ĀK, 1, 12, 148.2 acchatailagirir nāmnā tadagre vidyate sadā //
ĀK, 1, 12, 151.1 tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam /
ĀK, 1, 12, 164.1 tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate /
ĀK, 1, 12, 182.1 tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān /
ĀK, 1, 23, 301.1 navame śabdavedhī syādata ūrdhvaṃ na vidyate /
ĀK, 1, 24, 128.1 ebhirmarditasūtasya punarjanma na vidyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 155.3, 3.0 cihnaṃ yasya na vidyate ityanena muktātmanaḥ prāṇāpānādyātmaliṅgābhāvād gamakaṃ cihnaṃ nāstyeveti darśayati //
Śukasaptati
Śusa, 3, 2.17 taṃ dhanadāyakaṃ gṛhe dṛṣṭvā jano vadati svāminvimalo gṛhe vidyate /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 56.3, 6.0 ityadhikaḥ pāṭho vidyate //
Rasasaṃketakalikā
RSK, 2, 13.1 suvarṇamathavā rūpyaṃ yoge yatra na vidyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 47.1 evaṃrūpeṇa ajita puṇyābhisaṃskāreṇa samanvāgataḥ kulaputro vā kuladuhitā vā vivartate 'nuttarāyāḥ samyaksaṃbodheriti naitat sthānaṃ vidyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 88.1 nānyā gatirihāsmākaṃ vidyate dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 8.1 mā bhaiṣīr vatsa vatseti mṛtyustava na vidyate /
SkPur (Rkh), Revākhaṇḍa, 28, 96.1 nirdhanasyaiva carato na bhayaṃ vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 50, 36.2 vittaṃ na vidyate yasya kanyaivāsti ca yadgṛhe /
SkPur (Rkh), Revākhaṇḍa, 50, 38.2 bhaviṣyati yugasyāntastasyānto naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 51, 27.2 arbude vidyate puṇyaṃ puṇyaṃ cāmaraparvate //
SkPur (Rkh), Revākhaṇḍa, 53, 4.1 tasya rājye sadā dharmo nādharmo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 56, 102.1 śrūyate dvijavākyaistu na doṣo vidyate kvacit /
SkPur (Rkh), Revākhaṇḍa, 67, 33.1 na sthānaṃ vidyate kiṃcidyatra viśramyate kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 69, 15.2 maṅgalaṃ bhavate vaṃśo nāśubhaṃ vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 72, 22.2 uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 83, 1.4 hanūmatābhidhaṃ hyatra vidyate liṅgamuttamam //
SkPur (Rkh), Revākhaṇḍa, 85, 46.2 kasminsthāne tu viprendra vidyate mṛgalocanā /
SkPur (Rkh), Revākhaṇḍa, 85, 47.2 saṅgamād ardhakrośe sā udyānānte hi vidyate /
SkPur (Rkh), Revākhaṇḍa, 98, 5.3 ahaṃ hi bhāskaro 'pyeko nānātvaṃ naiva vidyate //
SkPur (Rkh), Revākhaṇḍa, 103, 137.1 svargavāsaṃ sutādbāhyaṃ vidyate na tu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 103, 141.1 evaṃ putraṃ vinā saukhyaṃ martyaloke na vidyate /
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 123, 2.2 vighnaṃ na vidyate tasya saptajanmani bhārata //
SkPur (Rkh), Revākhaṇḍa, 153, 25.3 vidyate bhāskaraṃ tīrthaṃ sarvavyādhivināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 28.1 sāmarthyaṃ brāhmaṇānāṃ hi vidyate bhuvanatraye /
SkPur (Rkh), Revākhaṇḍa, 178, 19.2 tatpāpakṣārataptāyā na śarma mama vidyate //
SkPur (Rkh), Revākhaṇḍa, 181, 17.1 krodhānvito dvijo gaurī tena siddhir na vidyate /
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.2 nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate //
Yogaratnākara
YRā, Dh., 237.3 ebhistu marditaḥ sūtaḥ punarjanma na vidyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 20.0 sapraiṣe tu na vidyate //
ŚāṅkhŚS, 6, 1, 4.0 ṛkṣu vikāro na vidyate //