Occurrences

Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Suśrutasaṃhitā
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 2, 49.1 rājā tu mṛtabhāvena dravyavṛddhiṃ vināśayet /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
Mahābhārata
MBh, 1, 221, 18.2 abarhān māṃsabhūtān naḥ kravyādākhur vināśayet /
MBh, 3, 2, 29.2 dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet //
MBh, 12, 69, 36.2 vināśayed vā sarvasvaṃ balenātha svakena vai //
MBh, 12, 138, 61.2 ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet //
MBh, 12, 217, 22.1 yadi me paśyataḥ kālo bhūtāni na vināśayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 23, 8.2 ativṛddhastu nayanaṃ śravaṇaṃ vā vināśayet //
Kātyāyanasmṛti
KātySmṛ, 1, 21.1 duṣṭasyāpi narendrasya tadrāṣṭraṃ na vināśayet /
KātySmṛ, 1, 528.2 nṛpo damaṃ dāpayitvā ādhilekhyaṃ vināśayet //
KātySmṛ, 1, 758.1 taṭākodyānatīrthāni yo 'medhyena vināśayet /
Suśrutasaṃhitā
Su, Sū., 33, 7.2 naraṃ rujārtamantaś ca vātavyādhirvināśayet //
Su, Sū., 33, 10.2 śophātīsārasaṃyuktamarśovyādhirvināśayet //
Su, Sū., 33, 19.2 viśeṣeṇa naraṃ vṛddhamatīsāro vināśayet //
Su, Sū., 33, 26.2 netrābhyāṃ ca vikurvāṇamapasmāro vināśayet //
Su, Sū., 38, 76.1 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet //
Su, Cik., 24, 17.1 raktapittakṛtān rogān sadya eva vināśayet /
Bhāratamañjarī
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 110.2 śophaśleṣmāgnimāndyāmavibandhāṃśca vināśayet //
DhanvNigh, 2, 14.2 kuṣṭhātīsārapittāsragudajāni vināśayet //
Garuḍapurāṇa
GarPur, 1, 11, 2.2 yamityanena bījena tacca sarvaṃ vināśayet //
Kathāsaritsāgara
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 60.4 pṛśniparṇī laghur vṛṣyā madhuroṣṇā vināśayet //
MPālNigh, Abhayādivarga, 87.1 eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet /
MPālNigh, Abhayādivarga, 260.1 nākulī tuvarā tiktā kaṭukoṣṇā vināśayet /
MPālNigh, Abhayādivarga, 261.2 vaṭapattrī yonigadānkaṣāyoṣṇā vināśayet /
MPālNigh, Abhayādivarga, 263.2 raktapittamatīsāraṃ yonirogaṃ vināśayet //
Rasamañjarī
RMañj, 4, 26.1 viṣavegāṃśca vijñāya mantratantrair vināśayet /
RMañj, 6, 273.0 madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //
Rasaprakāśasudhākara
RPSudh, 3, 18.0 sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 3, 46.1 guggulutriphalāsārdhaṃ vātaraktaṃ vināśayet /
RPSudh, 3, 48.1 vākucībījakalkena kaṇḍūpāme vināśayet /
Rasaratnasamuccaya
RRS, 3, 124.1 bhakṣitaḥ saha tāmbūlairviricyāsūnvināśayet //
Rasaratnākara
RRĀ, R.kh., 2, 5.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //
RRĀ, R.kh., 8, 72.2 pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //
RRĀ, Ras.kh., 4, 93.2 rājayakṣmādirogāṃśca saptāhena vināśayet /
Rasendracintāmaṇi
RCint, 7, 40.0 viṣavegāniti jñātvā mantratantrairvināśayet //
Rasendracūḍāmaṇi
RCūM, 11, 76.2 bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //
RCūM, 14, 62.2 jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam //
Rasendrasārasaṃgraha
RSS, 1, 79.1 kṣudbodhaṃ kurute pūrvamudarāṇi vināśayet /
Ānandakanda
ĀK, 1, 2, 215.2 bhavarogaṃ harecchīghraṃ tritāpaṃ ca vināśayet //
ĀK, 1, 15, 284.1 aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet /
ĀK, 1, 15, 504.2 evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet //
ĀK, 1, 17, 88.1 doṣān aśeṣān śamayed rogānapi vināśayet /
ĀK, 2, 4, 52.2 jvaraṃ vināśayennṝṇāṃ śūlādhmānasamanvitam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 138.1 raso'yamañjane dattaḥ saṃnipātaṃ vināśayet /
ŚdhSaṃh, 2, 12, 194.1 śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet /
Bhāvaprakāśa
BhPr, 6, 2, 168.1 nākulī tuvarā tiktā kaṭukoṣṇā vināśayet /
BhPr, 6, Karpūrādivarga, 59.2 tṛṣṇāṃ chardiṃ tathādhmānaṃ śūlamāśu vināśayet /
Gheraṇḍasaṃhitā
GherS, 1, 50.2 vivardhayej jāṭharāgnim āmavātaṃ vināśayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 śilā manaḥśilā apāmārgastadbhasmāpi liptaḥ śvitraṃ vināśayet //
Rasārṇavakalpa
RAK, 1, 254.2 athavājyaprayogena bhṛśaṃ kuṣṭhaṃ vināśayet //
RAK, 1, 347.2 ṣaṇmāsasya prayogena dadrūkaṇḍū vināśayet //
RAK, 1, 374.2 loharajaḥsamāyuktaṃ pāṇḍurogaṃ vināśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 93.1 aprāpya tvāṃ kim atyantam ucchrayī na vināśayet /
Yogaratnākara
YRā, Dh., 278.2 anenodarapīḍāṃ ca sadyojātāṃ vināśayet //
YRā, Dh., 282.2 yuktānupānasahitaḥ sarvānrogānvināśayet //