Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Ānandakanda

Atharvaprāyaścittāni
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 15, 17.0 tad u vā āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
Gautamadharmasūtra
GautDhS, 2, 1, 45.1 caurahṛtam apajitya yathāsthānam gamayet //
GautDhS, 2, 2, 24.1 tenābhyūhya yathāsthānaṃ gamayet //
GautDhS, 2, 2, 25.1 vipratipattau traividyavṛddhebhyaḥ pratyavahṛtya niṣṭhāṃ gamayet //
GautDhS, 3, 4, 32.1 yathāsthānaṃ vā gamayet //
Gopathabrāhmaṇa
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 5, 45.0 na dato gamayet //
MS, 1, 8, 5, 46.0 yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ //
Taittirīyasaṃhitā
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
Vaitānasūtra
VaitS, 3, 7, 8.5 brahmavarcasaṃ mā gamayed iti stotram anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet //
VārŚS, 1, 5, 2, 44.1 na dato gamayet //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 16.0 mātā bhartāraṃ gamayet //
ĀpDhS, 2, 10, 13.0 tasya cecchāstram atipravarteran rājānaṃ gamayet //
Āpastambaśrautasūtra
ĀpŚS, 19, 22, 14.1 anuvākyāyāś catvāry akṣarāṇi yājyāṃ gamayet //
Mahābhārata
MBh, 3, 126, 20.2 yaḥ śakram api vīryeṇa gamayed yamasādanam //
MBh, 5, 128, 21.2 siṃho mṛgān iva kruddho gamayed yamasādanam //
MBh, 7, 122, 30.2 mā somadatteḥ padavīṃ gamayet sātyakiṃ vṛṣaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 25.2 goṣṭhīkathābhiś citrābhir madhyāhnaṃ gamayet sukhī //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 272.2 kīdṛśā vā vinodena gamayed divasān iti //
Kāmasūtra
KāSū, 7, 1, 1.11 tathā bādaraṃ maṇiṃ śaṅkhamaṇiṃ ca teṣāṃ cātharvaṇān yogān gamayet /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 21.1, 1.0 niṣkramaṇādi karma puruṣe vartamānam ekadravyaṃ karma ityuktatvānniṣkriyatvāccākāśasya ākāśāvṛtti kathaṃ tad gamayed asaṃbandhāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
Ānandakanda
ĀK, 1, 19, 95.1 suhṛdbhir āptaiḥ sahito madhyāhnaṃ gamayetsukhī /
ĀK, 1, 19, 133.1 madhyāhnaṃ gamayedevaṃ tathā dhārāgṛhe'thavā /