Occurrences

Buddhacarita
Mahābhārata
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Ṛtusaṃhāra
Dhanvantarinighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Bhāvaprakāśa

Buddhacarita
BCar, 9, 62.1 kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā /
Mahābhārata
MBh, 1, 56, 30.1 ahnā yad enaścājñānāt prakaroti naraścaran /
MBh, 1, 56, 30.4 jñānād ajñānato vāpi prakaroti naraśca yat //
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 12, 255, 38.1 patnīṃ cānena vidhinā prakaroti niyojayan /
Amaruśataka
AmaruŚ, 1, 13.2 karṇālaṃkṛtipadmarāgaśakalaṃ vinyasya cañcūpuṭe vrīḍārtā prakaroti dāḍimaphalavyājena vāgbandhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 12, 15.1 ādhmātadṛtivacchabdam āhataṃ prakaroti ca /
Divyāvadāna
Divyāv, 6, 68.2 yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān //
Divyāv, 6, 79.2 yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān //
Divyāv, 6, 82.2 yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān //
Divyāv, 6, 86.2 yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān //
Suśrutasaṃhitā
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Ka., 8, 81.2 ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān //
Su, Utt., 48, 10.1 kaphāvṛtābhyāmanilānalābhyāṃ kapho 'pi śuṣkaḥ prakaroti tṛṣṇām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.5 prakarotīti prakṛtiḥ pradhānaṃ sattvarajastamasāṃ sāmyāvasthā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 9.2 samācitā saikatinī vanasthalī samutsukatvaṃ prakaroti cetasaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 16.2 kūjaddvirephāpyayam ambujasthaḥ priyaṃ priyāyāḥ prakaroti cāṭu //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 8.1 apakvatāraṃ prakaroti tāpaṃ viḍbandhanaṃ yacchati śukranāśam /
Rasaprakāśasudhākara
RPSudh, 6, 57.2 yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram //
RPSudh, 7, 63.2 lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //
Rasaratnasamuccaya
RRS, 3, 33.2 āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca //
Rasendracūḍāmaṇi
RCūM, 5, 164.1 yaḥ somadevairvihitaṃ prakīrṇamadhyāyam enaṃ prakaroti pāṭhe /
RCūM, 11, 21.1 āmaṃ vināśayatyāśu laghutvaṃ prakaroti ca /
RCūM, 16, 69.1 prakarotyekavāreṇa naraṃ sarvāṅgasundaram /
Tantrāloka
TĀ, 8, 306.1 so 'vyaktamadhiṣṭhāya prakaroti jaganniyogataḥ śambhoḥ /
Bhāvaprakāśa
BhPr, 7, 3, 47.1 rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /