Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
Mahābhārata
MBh, 2, 66, 8.2 purā yuddhād balād vāpi prakurvanti tavāhitam //
MBh, 5, 153, 10.2 senāpatiṃ prakurvanti te jayanti raṇe ripūn //
MBh, 13, 60, 23.1 śubhaṃ vā yat prakurvanti prajā rājñā surakṣitāḥ /
Rāmāyaṇa
Rām, Su, 60, 12.1 kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat /
Saundarānanda
SaundĀ, 15, 37.2 tadā snehaṃ prakurvanti riputvaṃ tu viparyayāt //
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
Harivaṃśa
HV, 16, 18.1 tāvanmātraṃ prakurvanti yāvatā prāṇadhāraṇam /
Kūrmapurāṇa
KūPur, 1, 29, 74.1 yāni ceha prakurvanti pātakāni kṛtālayāḥ /
Laṅkāvatārasūtra
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
Matsyapurāṇa
MPur, 5, 32.1 dikṣu sarvāsu ye rakṣāṃ prakurvanti gaṇeśvarāḥ /
Rasendrasārasaṃgraha
RSS, 1, 313.2 tathā tathā prakurvanti guṇāneva sahasraśaḥ //
Rājanighaṇṭu
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
Ānandakanda
ĀK, 1, 23, 307.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
ĀK, 2, 9, 11.1 kiṃciddravyaṃ prakurvanti dhāmyamānaṃ na tiṣṭhati /
Haribhaktivilāsa
HBhVil, 4, 285.2 tatrāśrayaṃ prakurvanti vividhā vāsavādayaḥ //
Janmamaraṇavicāra
JanMVic, 1, 171.1 saṃnidhānaṃ prakurvanti mantrāṇāṃ saptakoṭayaḥ /
Rasasaṃketakalikā
RSK, 1, 6.2 kuṣṭhādīn hi prakurvanti rasasthā dvādaśaiva te //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 22.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 23.2 praṇāmaṃ ye prakurvanti teṣāmapi namāmyaham //
SkPur (Rkh), Revākhaṇḍa, 49, 23.1 kecitsabhāṃ prakurvanti keciddravyārjane ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 68, 11.1 ye prakurvanti bhūyiṣṭhāṃ revāyā dakṣiṇe taṭe /
SkPur (Rkh), Revākhaṇḍa, 172, 41.1 snapanaṃ ye prakurvanti puṣpamālāvilepanaiḥ /