Occurrences

Mahābhārata
Manusmṛti
Kūrmapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Toḍalatantra
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 41, 30.1 yathā dārān prakuryāt sa putrāṃścotpādayed yathā /
Manusmṛti
ManuS, 8, 370.1 yā tu kanyāṃ prakuryāt strī sā sadyo mauṇḍyam arhati /
ManuS, 9, 167.1 sadṛśaṃ tu prakuryād yaṃ guṇadoṣavicakṣaṇam /
Kūrmapurāṇa
KūPur, 1, 3, 18.1 yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 86.1 api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ /
KūPur, 2, 42, 21.2 prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 18.2 rājānam āmantrya tataḥ prakuryāt setukarma tat //
Nāṭyaśāstra
NāṭŚ, 4, 117.1 prakuryādañcitatalau hastau talavilāsite /
Suśrutasaṃhitā
Su, Utt., 12, 7.2 sapadmakair dhautaghṛtapradigdhair akṣṇoḥ pralepaṃ paritaḥ prakuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 323.2 prakuryād āyakarmāntavyayakarmasu codyatān //
Garuḍapurāṇa
GarPur, 1, 124, 22.2 dvādaśeṣvapi māseṣu prakuryādiha jāgaram //
Kṛṣiparāśara
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Mātṛkābhedatantra
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 11, 4.1 prakuryād bahuyatnena vastreṇa veṣṭanaṃ caret /
MBhT, 12, 10.1 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet /
Rasaprakāśasudhākara
RPSudh, 8, 21.2 tāmrasyaivaṃ bhāgayugmaṃ prakuryādbhallātaṃ vā vedabhāgaṃ tathaiva //
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 28.1 tasyādhastād aṣṭayāmaṃ prakuryādvahniṃ śīte karṣamātraṃ viṣaṃ hi /
RPSudh, 8, 32.1 sūtasyaivaṃ bhasma miśraṃ prakuryād bhāgaṃ caikaṃ miśrayennāgaphenam /
Rasaratnasamuccaya
RRS, 7, 4.3 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake //
RRS, 9, 58.2 gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //
Rasendracūḍāmaṇi
RCūM, 3, 5.1 sthāpanaṃ siddhavastūnāṃ prakuryād īśakoṇake /
RCūM, 5, 54.2 gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //
RCūM, 14, 130.1 aśodhitāyaḥ sapunarbhavaṃ tadguṇaṃ pradarśyālpamatha prakuryāt /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 18.2 jānudvayaṃ karābhyāṃ ca prakuryād dṛḍhabandhanam //
ToḍalT, Caturthaḥ paṭalaḥ, 16.1 tathā nirīkṣaṇaṃ kāryaṃ prakuryājjñānacakṣuṣā /
Ānandakanda
ĀK, 1, 7, 30.2 pūrvoktavadvidhiṃ tyājyaṃ prakuryānmama vallabhe //
ĀK, 1, 26, 54.2 gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 73, 13.1 piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ /