Occurrences

Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Chāndogyopaniṣad
ChU, 2, 9, 8.3 tasmāt tān nidadhati /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 27.0 stambe haike nidadhati //
Gopathabrāhmaṇa
GB, 2, 4, 6, 8.0 sva evaināṃs tad goṣṭhe nirapakrame nidadhati //
Jaiminīyabrāhmaṇa
JB, 1, 139, 1.0 akṣaṃ ha sma vā etat purā viśaś śīrṣan nidadhati //
Jaiminīyaśrautasūtra
JaimŚS, 21, 3.0 hāriyojanasyoccheṣaṇād iyatīr veyatīr vā dhānā ādāyāhavanīyasyānte nidadhati //
Kauśikasūtra
KauśS, 11, 2, 3.0 athāsya yajñapātrāṇi pṛṣadājyena pūrayitvānurūpaṃ nidadhati //
KauśS, 11, 2, 18.0 ayasmayāni nidadhati //
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 21.0 athāgnīdhre 'gniṃ nidadhati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 32.0 stambe nidadhatyeke //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 13.0 mantham upahūya hotādhvaryur brahmāgnīd avaghrāyaṃ nidadhati //
Pañcaviṃśabrāhmaṇa
PB, 11, 11, 8.0 kṣatraṃ vā etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.9 uddhate sikatopopte pariśrite nidadhati śāntyai /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 4.1 tasya śiro nidadhati /
ŚBM, 4, 6, 8, 9.1 tasya śiro nidadhati /
ŚBM, 4, 6, 8, 14.1 tasya śiro nidadhati /
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 14, 13.0 āgnīdhrīye 'gniṃ nidadhati //