Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 10.0 taj jāyā jāyā bhavati yad asyāṃ jāyate punaḥ ābhūtir eṣābhūtir bījam etan nidhīyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 6.1 kāmaṃ sambandhānapi śrutavṛttasampannān śrutavṛttayor hi svadhā nidhīyata ityupadiśanti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 7.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 2, 20.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 10, 1, 1, 7.2 atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam /
ŚBM, 10, 1, 1, 9.6 atha yaś cite 'gnir nidhīyate sa prāṇaḥ /
ŚBM, 10, 1, 1, 11.8 atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti /
ŚBM, 10, 4, 1, 8.1 atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ /
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 5, 4, 15.10 yaś cite 'gnir nidhīyate sā pañcatriṃśī /
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 9.2 ābhūtir eṣābhūtir bījam etan nidhīyate //