Occurrences

Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 35.1 yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 34, 6.1 taddha pṛthur vainyo divyān vrātyān papraccha yebhir vāta iṣitaḥ pravāti ye dadante pañca diśaḥ samīcīḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 7, 1, 5.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 1, 8, 9, 50.1 trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante /
MS, 2, 12, 6, 6.1 dvāro devīr anv asya viśvā vratā dadante agneḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 61.1 catustriṃśat tantavo ye vitatnire ya imaṃ yajñaṃ svadhayā dadante /
Āpastambaśrautasūtra
ĀpŚS, 16, 29, 1.6 tān dadante kavayo vipaścito yajñaṃ vidānāḥ sukṛtasya loke /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 53.2 annaṃ saṃskārasaṃyuktaṃ ye dadante narottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 56.1 ye dadante paraṃ bhaktyā te vrajanti triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 98, 25.1 ye dadante mahārāja hyapi pātakasaṃyutāḥ /