Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 18, 3.2 na vidma na vijānīmo yathaitad anuśiṣyāt //
Mahābhārata
MBh, 7, 128, 8.2 śravaṇāddhi vijānīmaḥ pāñcālān kurubhiḥ saha //
MBh, 9, 11, 40.2 parasparaṃ vijānīmo ye cāyudhyann abhītavat //
MBh, 14, 43, 12.2 īśvaraṃ taṃ vijānīmaḥ sa vibhuḥ sa prajāpatiḥ //
MBh, 14, 48, 6.2 anumānād vijānīmaḥ puruṣaṃ sattvasaṃśrayam /
MBh, 15, 16, 2.1 daivaṃ tat tu vijānīmo yanna śakyaṃ prabādhitum /
Manusmṛti
ManuS, 9, 45.2 evaṃ dharmaṃ vijānīmaḥ prāk prajāpatinirmitam //
Kūrmapurāṇa
KūPur, 1, 25, 76.2 antamasya vijānīma ūrdhvaṃ gacche 'hamityajaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 18.2 puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ //
Āryāsaptaśatī
Āsapt, 2, 107.2 na vijānīmaḥ kiṃ tava vadati sapatnīva dinanidrā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 46.3 mohitāḥ sma vijānīmo nāntaraṃ vidyate dvayoḥ //