Occurrences

Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Rasendracūḍāmaṇi
RCūM, 16, 18.1 tatsattvaṃ gālayitvā ca vāsasā ravakānvitam /
Rasādhyāya
RAdhy, 1, 218.1 gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /
RAdhy, 1, 258.1 gālayitvātha gadyāṇaṃ himajaṃ tithivarṇakam /
RAdhy, 1, 355.2 gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 208.2, 1.0 pūrvoktayuktyā baddhasūtasya catuḥṣaṣṭipalāni gālayitvā tato dvitīyamuṣāyāṃ hemarājicatuḥṣaṣṭipalāni gālayet //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 230.2, 2.0 tatastacchulbasyaiko bhāgaḥ tathā dvau hemabhāgau evaṃ bhāgatrayaṃ gālayitvā iti tat sthūlaṃ pattraṃ kuryāt //
RAdhyṬ zu RAdhy, 242.2, 1.0 śuddhatāmrasya bhāgamekaṃ mūṣāyāṃ gālayitvā tato manaḥśilāyā bhāgāś catvāro mṛtanāgasya bhāgāstathā catvāraḥ tathā catvāraḥ thūthābhāgāḥ //
RAdhyṬ zu RAdhy, 263.2, 3.0 tataḥ sarvottamaṃ suvarṇagadyāṇakaṃ gālayitvā vallamātraṃ bhekacūrṇaṃ madhye kṣipyate //
RAdhyṬ zu RAdhy, 267.2, 2.0 tataḥ pañcadaśavarṇikakāñcanagadyāṇakaṃ gālayitvā vallamātraṃ devadālībhasma kṣiptvā jāraṇīyam //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 3.0 tataścatuḥṣaṣṭigadyāṇakena rūpyasya gālayitvā madhye eko gandhakapīṭhīcūrṇaṃ gadyāṇakaṃ kṣipyate pañcadaśavarṇikaṃ hema bhavatyeveti //
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
RAdhyṬ zu RAdhy, 357.2, 4.0 tathā yāvanmātraḥ mūṣāyāmasti tāvanmātrāṃ hemarājiṃ mūṣāyāṃ gālayitvā vajramūṣāstharasamadhye kṣipet //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 403.2, 10.1 tataḥ śuddhatāmrasya catuḥṣaṣṭigadyāṇakān gālayitvā ekakhoṭagadyāṇo madhye kṣipyate sarvottamaṃ rūpyaṃ bhavati /
RAdhyṬ zu RAdhy, 438.2, 8.0 tatastaṃ ṣoṭaṃ vajramūṣāyāṃ prakṣipya gadyāṇān 20 madhye prakṣipya gāḍhaṃ gālayitvā samuttārayet //
RAdhyṬ zu RAdhy, 458.2, 1.0 pañcadaśavarṇikaṃ suvarṇagadyāṇān caturo gālayitvā jarakīśadalavat kaṇṭakavedhyāni patrāṇi kuryāt //
RAdhyṬ zu RAdhy, 458.2, 16.0 tato rūpyasya tāmrasya nāgasya vā gadīyāṇakaśataṃ gālayitvā ṣoṭagadīyāṇāḥ kṣipyate //
Mugdhāvabodhinī
MuA zu RHT, 16, 12.2, 4.0 tasminyantre sāraṇatailānvitaṃ rasaṃ prakṣipya tato'nantaraṃ tulyaṃ kanakaṃ pradrāvya gālayitvā tasminneva tapte yantre kṣipte sati raso milati ekatāṃ yāti //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 65.2, 1.0 pāradam āpaṇād ānīya nimbūrasena saṃmardya gālayitvā mayūratutthādisamabhāgaṃ caturthāṃśaṃ vā tatra dattvā mardanena baddho rasaḥ kriyate //