Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
Aitareyabrāhmaṇa
AB, 2, 27, 2.0 yenaivādhvaryur yajuṣā prayacchati tena hotā pratigṛhṇāti //
Baudhāyanadharmasūtra
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 10.0 taṃ yajamānāya vā brahmaṇe vā prayacchati //
BaudhŚS, 4, 2, 42.0 parikarmiṇe pañcagṛhītam ājyaṃ prayacchati //
BaudhŚS, 4, 6, 24.0 prayacchati śāsam //
BaudhŚS, 10, 23, 7.0 tristanavrataṃ prayacchati //
BaudhŚS, 16, 8, 9.0 manasā nirṇijya pātraṃ prayacchati //
BaudhŚS, 18, 9, 3.1 tejo 'sīti brāhmaṇāya prayacchati //
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 24.1 āyur asīti śūdrāya prayacchati //
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 2.1 snātāyai vāsasī prayacchati /
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
BĀU, 6, 4, 19.3 prāśyetarasyāḥ prayacchati /
BĀU, 6, 4, 27.1 athainaṃ mātre pradāya stanaṃ prayacchati /
Gobhilagṛhyasūtra
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 18.2 iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
Jaiminīyabrāhmaṇa
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 2, 64, 15.0 tata ābhyaḥ prajābhyo 'nnādyaṃ prayacchati //
Jaiminīyaśrautasūtra
JaimŚS, 8, 17.0 athāsmā adho 'kṣaṃ droṇakalaśaṃ prayacchati //
Kauśikasūtra
KauśS, 1, 1, 27.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 1, 7, 7.0 manthaudanau prayacchati //
KauśS, 1, 7, 18.0 pūrvaṃ prapādya prayacchati //
KauśS, 1, 8, 11.0 pra yaccha parśum iti darbhalavanaṃ prayacchati //
KauśS, 2, 1, 7.0 upādhyāyāya bhaikṣam prayacchati //
KauśS, 2, 1, 13.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 2, 5, 11.0 dhanuḥ saṃpātavad vimṛjya prayacchati //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 3, 3, 8.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 3, 4, 17.0 ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 31.0 bhaktaṃ prayacchati //
KauśS, 4, 4, 12.0 utāmṛtāsur ityamatigṛhītasya bhaktaṃ prayacchati //
KauśS, 4, 5, 25.0 uśīrāṇi prayacchati //
KauśS, 4, 6, 3.0 pṛktaṃ śākaṃ prayacchati //
KauśS, 4, 6, 4.0 catvāri śākaphalāni prayacchati //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 8, 29.0 āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayacchati //
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 5, 6, 7.0 yānena pratyañcau grāmān pratipādya prayacchati //
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 5, 10, 36.0 uttamarṇe mṛte tadapatyāya prayacchati //
KauśS, 6, 2, 23.0 upa prāgād iti śune piṇḍaṃ pāṇḍuṃ prayacchati //
KauśS, 7, 3, 2.0 prayacchati //
KauśS, 7, 3, 8.0 śapyamānāya prayacchati //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 8, 2, 7.0 ādiṣṭānāṃ sānajānatyai prayacchati //
KauśS, 8, 2, 38.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 9, 4, 11.1 piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 10, 1, 17.0 āsyai brāhmaṇā iti prayacchati //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
KauśS, 11, 10, 5.1 madhyamapiṇḍaṃ patnyai putrakāmāyai prayacchati //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 8, 9.0 eṣa ha vai devebhyo haviḥ prayacchati //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
Khādiragṛhyasūtra
KhādGS, 2, 4, 25.0 prayacchatyasmai vārkṣaṃ daṇḍam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 22.0 iḍām avadāya pratiprasthātre prayacchati //
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 10, 1, 2.0 hotṛcamase vasatīvarīḥ kṛtvā yajamānāya prayacchati //
KātyŚS, 10, 4, 8.0 upāṃśusavanam unnetre prayacchati //
KātyŚS, 10, 4, 14.0 hutvā pratiprasthātre prayacchati śeṣau //
KātyŚS, 10, 6, 13.0 ājyam āsicyodgātre saumyaṃ prayacchati //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 35.0 seṣukaṃ dhanuḥ prayacchati //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 8, 5.0 pratīṣṭi puṇḍarīkāṇi prayacchati //
KātyŚS, 20, 1, 5.0 aktvainam ādyartvigbhyaḥ prayacchati //
KātyŚS, 20, 5, 18.0 aśvāya rātrihutaśeṣaṃ prayacchati lājī3ñ chācī3n iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 6, 2, 46.0 so 'smā annādyaṃ prayacchati //
KS, 8, 8, 40.0 annam evāsmai tena prayacchati //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 10, 3, 28.0 so 'smā annādyaṃ prayacchati //
KS, 10, 6, 69.0 so 'smai sarvān kāmān prayacchati //
KS, 10, 8, 6.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 10, 8, 11.0 so 'smai paśūn prayacchati //
KS, 10, 8, 16.0 so 'smā annādyaṃ prayacchati //
KS, 11, 1, 53.0 trīn piṇḍān prayacchati //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 2, 28.0 so 'smai paśūn prayacchati //
KS, 11, 2, 40.0 so 'smai paśūn prayacchati //
KS, 11, 8, 58.0 prayacchati //
KS, 11, 8, 60.0 tair evāsmā āyuḥ prayacchati //
KS, 13, 1, 47.0 so 'smai sarvān kāmān prayacchati //
KS, 13, 7, 50.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 13, 8, 48.0 so 'smai rucaṃ prayacchati //
KS, 13, 12, 35.0 so 'smai rucaṃ prayacchati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 11.0 patnyai vedaṃ prayacchati //
MS, 1, 4, 8, 14.0 triḥ prayacchati //
MS, 1, 8, 9, 15.0 ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 2, 1, 2, 54.0 so 'smā annādyaṃ prayacchati //
MS, 2, 1, 4, 52.0 anapadoṣyaṃ khalu vai somaḥ prayacchati //
MS, 2, 1, 4, 54.0 so 'smā anapadoṣyaṃ rāṣṭraṃ prayacchati //
MS, 2, 2, 5, 8.0 agnir evāsmai tejaḥ prayacchati //
MS, 2, 2, 8, 31.0 so 'smā indriyaṃ paśūn prayacchati //
MS, 2, 3, 5, 29.0 so 'smā āyuḥ prayacchati //
MS, 2, 5, 7, 68.0 sāsmā annādyaṃ prayacchati //
MS, 2, 5, 7, 87.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 5, 11, 17.0 so 'smai brahmavarcasaṃ prayacchati //
Mānavagṛhyasūtra
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 9, 18.1 suhṛde 'vaśiṣṭaṃ prayacchati //
MānGS, 1, 10, 8.1 athāsyai vāsaḥ prayacchati /
MānGS, 1, 11, 3.1 mātre prayacchati sajātāyā avidhavāyai //
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 21, 7.3 iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
MānGS, 1, 22, 3.1 athāsmai vāsaḥ prayacchati /
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 2, 1, 20.1 tābhir adbhiḥ śiraḥ samudya nāpitāya kṣuraṃ prayacchati /
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 14, 20.0 darvīṃ śūrpaṃ prakṣālya pratapya prayacchati //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 7.1 anyasmai prayacchati /
Taittirīyasaṃhitā
TS, 1, 8, 18, 3.1 puṇḍarisrajām prayacchati //
TS, 2, 1, 2, 6.4 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 3, 3.9 sa evāsmā annam prayacchati /
TS, 2, 1, 3, 4.4 sa evāsmai rājyam prayacchati /
TS, 2, 1, 3, 5.7 sa evāsmai vajram prayacchati /
TS, 2, 1, 4, 2.8 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 5, 1.7 sa evāsmai paśūn prayacchati /
TS, 2, 1, 6, 2.1 annam prayacchati /
TS, 2, 1, 8, 3.6 sa evāsmai yajñam prayacchati /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 2, 4, 4.5 vṛddhām indraḥ prayacchati /
TS, 2, 2, 7, 1.4 sa evāsmai paśūn prayacchati /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 7, 3.2 sa evāsmā annam prayacchati /
TS, 5, 2, 2, 3.1 sa evāsmā annam prayacchati //
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 11.0 krīte some maitrāvaruṇāya daṇḍam prayacchati //
TS, 6, 1, 8, 5.2 tve rāya iti yajamānāya prayacchati /
TS, 6, 5, 9, 24.0 nirādhānābhyām eva ghāsam prayacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
VaikhŚS, 10, 21, 15.0 prāśitāyām jāghanyāṃ śeṣam patnyai prayacchati //
Vaitānasūtra
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 41.2 samarghaṃ dhānyam uddhṛtya mahārghaṃ yaḥ prayacchati /
Vārāhagṛhyasūtra
VārGS, 4, 17.3 iti lohāyasaṃ kṣuraṃ keśavāpāya prayacchati //
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
VārGS, 11, 18.0 suhṛde 'vaśiṣṭaṃ prayacchati //
VārGS, 14, 1.3 ityathāsyā ahataṃ vāsaḥ prayacchati //
VārGS, 14, 16.0 atraivāsyā dvitīyaṃ vāsaḥ prayacchati //
VārGS, 15, 22.4 ityavaśiṣṭaṃ jāyāyai prayacchati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 7, 16.1 hotā patnyai vedaṃ prayacchati vedo 'si vittir asi videyaṃ prajām /
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 4, 13.1 tatra śatam akṣān yajamānāya prayacchati //
VārŚS, 3, 2, 1, 47.1 māhendrasya stotram upākariṣyan vidhum udgātre prayacchati //
VārŚS, 3, 2, 1, 50.1 māhendrasya stotram upākariṣyann araṇiśakalam udgātre prayacchati //
VārŚS, 3, 2, 1, 59.1 māhendrasya stotram upākariṣyan toyāvakam udgātre prayacchati //
VārŚS, 3, 2, 5, 25.1 vāṇaṃ śatatantuṃ mauñjibhir granthibhir adhvaryur udgātre prayacchati //
VārŚS, 3, 2, 5, 41.1 mārjālīyānte kumbhībhyaḥ prayacchati //
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 3, 3, 6.1 eṣa vajra iti patnyai dhanvārtniṃ prayacchati //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
Āpastambagṛhyasūtra
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 27, 12.0 tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai vā brāhmaṇāya //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 18, 5, 4.1 kṛṣṇalaṃ kṛṣṇalaṃ vājasṛdbhyaḥ prayacchati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 8.1 sa vai saṃmṛjya saṃmṛjya pratapya pratapya prayacchati /
ŚBM, 1, 3, 1, 8.2 yathāvamarśaṃ nirṇijyānavamarśam uttamam parikṣālayed evaṃ tat tasmāt pratapya pratapya prayacchati //
ŚBM, 1, 3, 3, 3.1 athāsmai barhiḥ prayacchati /
ŚBM, 3, 1, 2, 9.1 atha nāpitāya kṣuram prayacchati /
ŚBM, 3, 2, 1, 32.1 athāsmai daṇḍam prayacchati /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 5, 9.1 atha hṛdayaśūlam prayacchati /
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 29.1 athāsmai tisra iṣūḥ prayacchati /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 4, 15.1 athāsmai brāhmaṇa sphyam prayacchati /
ŚBM, 5, 4, 4, 16.1 taṃ rājā rājabhrātre prayacchati /
ŚBM, 5, 4, 4, 17.1 taṃ rājabhrātā sūtāya vā sthapataye vā prayacchati /
ŚBM, 5, 4, 4, 18.1 taṃ sūto vā sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 19.1 taṃ grāmaṇīḥ sajātāya prayacchati /
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 2, 6, 2.0 svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati //
Arthaśāstra
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 30.0 prayacchati garhyam //
Carakasaṃhitā
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Cik., 1, 4, 60.2 chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati //
Mahābhārata
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 148, 7.1 ekaikaścaiva puruṣastat prayacchati bhojanam /
MBh, 3, 81, 56.1 śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ /
MBh, 3, 211, 1.3 agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati /
MBh, 3, 218, 9.3 tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ //
MBh, 3, 218, 10.1 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati /
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 4, 12, 5.2 bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati //
MBh, 4, 12, 7.2 vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 8.2 dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 9.2 tuṣṭe tasminnarapatau pāṇḍavebhyaḥ prayacchati //
MBh, 5, 42, 20.1 yatrākathayamānasya prayacchatyaśivaṃ bhayam /
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 6, 7, 21.2 tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati //
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 12, 36, 11.1 śataṃ tai yastu kāmbojān brāhmaṇebhyaḥ prayacchati /
MBh, 12, 92, 36.1 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati /
MBh, 12, 119, 4.1 anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati /
MBh, 12, 130, 4.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 134, 7.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 169, 16.2 kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati //
MBh, 12, 217, 25.1 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 281, 1.2 kaḥ kasya copakurute kaśca kasmai prayacchati /
MBh, 12, 315, 40.1 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati /
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 45, 19.2 kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 57, 10.1 dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati /
MBh, 13, 61, 59.1 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati /
MBh, 13, 63, 11.1 āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati /
MBh, 13, 63, 32.1 aurabhram uttarāyoge yastu māṃsaṃ prayacchati /
MBh, 13, 63, 33.1 kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati /
MBh, 13, 64, 10.1 ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati /
MBh, 13, 64, 11.1 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati /
MBh, 13, 64, 12.2 na prāpnuyācca vyasanaṃ karakān yaḥ prayacchati //
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 1.2 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 44.2 tasmād dadāti yo dhenum amṛtaṃ sa prayacchati //
MBh, 13, 65, 47.2 tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati //
MBh, 13, 65, 55.1 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa /
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 98, 20.1 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 113, 14.2 kṣatriyastarasā prāptam annaṃ yo vai prayacchati //
MBh, 13, 113, 18.2 yaḥ prayacchati viprebhyo na sa durgāṇi sevate //
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
MBh, 13, 133, 5.1 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ /
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
Manusmṛti
ManuS, 3, 249.1 śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 8, 181.1 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
ManuS, 8, 224.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
ManuS, 11, 25.1 yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
Rāmāyaṇa
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Ay, 17, 16.1 bharatāya mahārājo yauvarājyaṃ prayacchati /
Rām, Ki, 18, 13.1 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati /
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Rām, Utt, 89, 14.1 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati /
Saundarānanda
SaundĀ, 14, 2.1 prāṇāpānau nigṛhṇāti glāninidre prayacchati /
SaundĀ, 14, 19.1 yogācārastathāhāraṃ śarīrāya prayacchati /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 24.2 sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati //
BKŚS, 16, 83.2 abhiprāyeṇa kenāpi na kasmaicit prayacchati //
BKŚS, 23, 103.1 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam /
Divyāvadāna
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Kāmasūtra
KāSū, 5, 3, 5.1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā //
Kātyāyanasmṛti
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
Kūrmapurāṇa
KūPur, 1, 34, 45.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 36, 11.1 yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
KūPur, 2, 26, 65.1 saṃnikṛṣṭam atikramya śrotriyaṃ yaḥ prayacchati /
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
Laṅkāvatārasūtra
LAS, 2, 123.1 āture āture yadvadbhiṣagdravyaṃ prayacchati /
Liṅgapurāṇa
LiPur, 2, 21, 80.1 sadā yajati yajñena sadā dānaṃ prayacchati /
Matsyapurāṇa
MPur, 53, 38.2 tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati /
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 105, 16.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
MPur, 106, 8.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
MPur, 109, 11.2 yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati //
MPur, 109, 23.2 parokṣaṃ harate yastu paścāddānaṃ prayacchati //
Nāradasmṛti
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 12, 33.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 231.1 ācāryamūrtimāsthāya śivo jñānaṃ prayacchati /
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 1, 41, 7.0 āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
Tantrākhyāyikā
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 2, 157.2 caṇḍālasya na gṛhṇanti daridro na prayacchati //
Viṣṇupurāṇa
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 14, 32.1 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
ViPur, 1, 14, 35.1 gṛhītān indriyair arthān ātmane yaḥ prayacchati /
ViPur, 2, 11, 26.2 śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati //
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 5, 13, 7.2 cintyamānamameyātmañśaṅkāṃ kṛṣṇa prayacchati //
Viṣṇusmṛti
ViSmṛ, 67, 33.2 tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
Bhāgavatapurāṇa
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
Bhāratamañjarī
BhāMañj, 5, 273.1 ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati /
Garuḍapurāṇa
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
GarPur, 1, 89, 78.1 hemante dvādaśābdāni tṛptimetatprayacchati /
GarPur, 1, 89, 81.1 śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 98, 16.2 itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati //
GarPur, 1, 99, 45.1 prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ //
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
Kathāsaritsāgara
KSS, 2, 4, 11.1 tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati /
KSS, 4, 3, 18.2 na prayacchatyanāthāyā bhojanācchādanādikam //
KSS, 5, 1, 149.1 manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
Mātṛkābhedatantra
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
Rasaratnākara
RRĀ, Ras.kh., 2, 85.1 rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
RRĀ, Ras.kh., 8, 8.2 tatastuṣṭo bhavecchambhuḥ khecaratvaṃ prayacchati //
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
Rasendracūḍāmaṇi
RCūM, 16, 2.1 iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
Rasārṇava
RArṇ, 7, 17.2 sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //
RArṇ, 12, 374.2 ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 16.2 āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ //
Tantrāloka
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 36.2 sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati //
Ānandakanda
ĀK, 1, 13, 32.1 māsadvayaprayogeṇa bahukāntiṃ prayacchati /
ĀK, 1, 15, 84.2 paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati //
ĀK, 1, 23, 574.2 dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati //
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 2, 8, 148.1 āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
GokPurS, 5, 39.1 piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati /
Haribhaktivilāsa
HBhVil, 3, 256.2 aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati //
HBhVil, 5, 468.2 ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati //
HBhVil, 5, 472.2 ekādaśabhir aiśvaryam aniruddhaḥ prayacchati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 125.2 rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 105.2 lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 26, 115.2 kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 119.2 ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati //
SkPur (Rkh), Revākhaṇḍa, 39, 25.1 tattīrthe vidhivat snātvā kapilāyāḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 41, 25.1 gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 56, 116.2 cakratīrthe mahārāja kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 68, 9.2 dhanadasya tu yastīrthe vidyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 98, 23.2 tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 107, 3.1 tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 3.1 snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 9.1 tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 129, 8.1 tatra tīrthe tu yad dānaṃ brahmoddiśya prayacchati /
SkPur (Rkh), Revākhaṇḍa, 159, 68.1 brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati /
SkPur (Rkh), Revākhaṇḍa, 175, 13.2 tatra snātvā vidhānena bhaktyā dānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 175, 17.1 paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 195, 35.2 harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 209, 54.1 janitā copanetā ca yastu vidyāṃ prayacchati /
Uḍḍāmareśvaratantra
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
UḍḍT, 9, 56.2 rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati //
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //
UḍḍT, 9, 63.2 dūrād darśanam ityādi sādhakāya prayacchati //
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 80.1 niśārdhe vāñchitaṃ kāryaṃ devy āgatya prayacchati /
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //
UḍḍT, 10, 4.3 pratyahaṃ maṇibhadrākhyaḥ prayacchaty ekarūpyakam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //