Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 7, 15.0 pañca devatā yajati pāṅkto yajñaḥ sarvā diśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 1, 9, 1.0 devaviśaḥ kalpayitavyā ity āhus tāḥ kalpamānā anu manuṣyaviśaḥ kalpanta iti sarvā viśaḥ kalpante kalpate yajño 'pi //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 13, 3.4 samyañci hāsmai sarvāṇi bhūtāni śraiṣṭhyāya kalpante /
Chāndogyopaniṣad
ChU, 2, 2, 3.1 kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste //
ChU, 2, 5, 2.1 kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste //
Gopathabrāhmaṇa
GB, 1, 4, 6, 6.0 eteṣāṃ vai navānāṃ kᄆptim anv itare kalpante //
Jaiminīyabrāhmaṇa
JB, 1, 166, 38.0 māsā evārbhave pavamāne kalpanta ṛtavo mādhyaṃdine //
JB, 1, 178, 26.0 tad yathāpūrvaṃ yathājyaiṣṭhyaṃ chandāṃsi vimucyamānāni yanti chandasāṃ kᄆptiṃ vimuktim anu prajāḥ kalpante nāparamārī pūrvo mriyate //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 7.0 adharottaram apāvagato rudhyateva gacchaty aparuddhaḥ pāpīyān śreyāṃsam abhyārohati janatā janatām abhyety anyonyasya prajā ādadate na yathākṣetraṃ kalpante //
Taittirīyabrāhmaṇa
TB, 2, 2, 11, 3.8 kalpante 'smā ṛtavaḥ /
TB, 2, 3, 2, 2.10 kalpante 'smā ṛtavaḥ //
Taittirīyasaṃhitā
TS, 1, 6, 11, 41.0 te 'smai prītā yathāpūrvaṃ kalpante //
TS, 1, 6, 11, 42.0 kalpante 'smā ṛtavo ya evaṃ veda //
TS, 2, 2, 11, 3.5 kalpanta eva /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 14.2 kalpante prajā yathādiṣṭaṃ yajamāno bhavati //
Mahābhārata
MBh, 2, 5, 7.2 kaccid arthāśca kalpante dharme ca ramate manaḥ /
MBh, 5, 137, 9.2 ahitatvāya kalpante doṣā bharatasattama //
MBh, 12, 15, 33.2 te 'pi bhogāya kalpante daṇḍenopanipīḍitāḥ //
MBh, 12, 154, 29.2 lokāstejomayāstasya kalpante śāśvatīḥ samāḥ //
MBh, 12, 290, 75.2 amṛtatvāya kalpante na nivartanti cābhibho /
Manusmṛti
ManuS, 7, 15.2 bhayād bhogāya kalpante svadharmān na calanti ca //
ManuS, 7, 23.2 te 'pi bhogāya kalpante daṇḍenaiva nipīḍitāḥ //
Rāmāyaṇa
Rām, Ay, 61, 22.2 te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 3.1 atīsārāya kalpante teṣūpekṣaiva bheṣajam /
Bodhicaryāvatāra
BoCA, 4, 33.1 sarve hitāya kalpante ānukūlyena sevitāḥ /
Kumārasaṃbhava
KumSaṃ, 6, 29.2 vikriyāyai na kalpante saṃbandhāḥ sadanuṣṭhitāḥ //
Kūrmapurāṇa
KūPur, 2, 20, 44.2 ānantyāyaiva kalpante munyannāni ca sarvaśaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.96 na kalpante na kalpyante /
LAS, 1, 44.97 kena na kalpante manasā ātmato jīvataḥ pudgalataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 25.2 sattvaṃ viśuddhaṃ kṣemāya kalpante ye 'nu tān iha //
BhāgPur, 1, 5, 34.2 ta evātmavināśāya kalpante kalpitāḥ pare //