Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna

Vasiṣṭhadharmasūtra
VasDhS, 13, 28.1 charditasya //
Carakasaṃhitā
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 7.1 nidrānasyāñjanasnānaccharditānte virecanam /
AHS, Śār., 6, 21.2 charditasya purīṣasya pūtidurdarśanasya ca //
AHS, Nidānasthāna, 3, 5.1 chardiścharditabaibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ /
Divyāvadāna
Divyāv, 2, 501.0 tasyaitadabhavat yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratiniḥsṛṣṭam so 'haṃ tīrthikasādhāraṇāyām ṛddhyāṃ viṣaṇṇaḥ //
Divyāv, 19, 241.1 āyuṣmān daśabalakāśyapaḥ saṃlakṣayati yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisṛṣṭaṃ taṃ māṃ gṛhapatistīrthikasādhāraṇayā ṛddhyā āhvayati //