Occurrences

Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī

Gopathabrāhmaṇa
GB, 1, 1, 25, 21.0 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhasphaṭikasannibhā varṇena //
Vasiṣṭhadharmasūtra
VasDhS, 1, 13.1 yāvad vā kṛṣṇamṛgo vicarati tāvad brahmavarcasam ity anye //
Mahābhārata
MBh, 1, 60, 26.2 yogasiddhā jagat sarvam asaktaṃ vicaratyuta /
MBh, 3, 61, 9.2 vaidarbhī vicaratyekā nalam anveṣatī tadā //
MBh, 3, 82, 77.2 kapilā saha vatsena parvate vicaratyuta /
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 48.2 sūrya eko vicarati candramā jāyate punaḥ /
MBh, 5, 33, 39.2 vicaratyasamunnaddho yaḥ sa paṇḍita ucyate //
MBh, 12, 114, 13.2 jānan vicarati prājño na sa yāti parābhavam //
Rāmāyaṇa
Rām, Ār, 8, 16.2 vane tu vicaraty eva rakṣan pratyayam ātmanaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.5 yo yoniṃ yonim adhitiṣṭhaty eko yenedaṃ sarvaṃ vicarati sarvam /
ŚiraUpan, 1, 36.12 yā sārdhacaturthī mātrā sarvadevatyā vyaktībhūtā khaṃ vicarati śuddhā sphaṭikasaṃnibhā varṇena yas tāṃ dhyāyate nityaṃ sa gacchet padam anāmayam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.24 aṇor bhāvo 'ṇimā sūkṣmo bhūtvā jagati vicaratīti /
SKBh zu SāṃKār, 23.2, 1.25 mahimā mahān bhūtvā vicaratīti /
Viṣṇupurāṇa
ViPur, 1, 15, 118.2 yogasiddhā jagat kṛtsnam asaktā vicaraty uta /
Bhāgavatapurāṇa
BhāgPur, 4, 24, 18.2 śaktyā yukto vicarati ghorayā bhagavānbhavaḥ //
Āryāsaptaśatī
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 508.1 vicarati paritaḥ kṛṣṇe rādhāyāṃ rāgacapalanayanāyām /