Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Āyurvedadīpikā
Dhanurveda
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 18.0 yadi kasmaicid avaśyakarmaṇe jigamiṣed ādiśya pālaṃ prāṅ avaruhya caritvā tam artham evam evājapayāvṛtārohet //
Aitareyabrāhmaṇa
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 18.0 na cakrīvantam ārohet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 9.1 tāṃ mukhenorasā bāhubhyāmiti spṛṣṭvārohed vasavas tvā gāyatreṇa chandasārohantu /
Gobhilagṛhyasūtra
GobhGS, 2, 4, 4.0 vāmadevyaṃ gītvārohet //
GobhGS, 3, 2, 25.0 na nāvam ārohet //
GobhGS, 3, 2, 26.0 prāṇasaṃśaye tūpaspṛśyārohet //
GobhGS, 3, 5, 31.0 na vṛkṣam ārohet //
Jaiminigṛhyasūtra
JaimGS, 1, 16, 8.0 na yuktam ārohet //
JaimGS, 1, 19, 49.0 na vṛkṣam ārohet //
JaimGS, 1, 19, 50.0 na saṃkramam ārohet //
Khādiragṛhyasūtra
KhādGS, 2, 5, 14.0 na goyuktamārohet //
KhādGS, 3, 1, 28.0 āsthātā ta ity ārohet //
Mānavagṛhyasūtra
MānGS, 1, 1, 6.1 na rathamārohet //
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
Taittirīyasaṃhitā
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
Vasiṣṭhadharmasūtra
VasDhS, 12, 25.1 na vṛkṣam ārohet //
Vārāhagṛhyasūtra
VārGS, 6, 6.0 na rathamārohet //
Āpastambagṛhyasūtra
ĀpGS, 22, 16.1 aśvam uttarair ārohet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 1, 13.0 vanaspate vīḍvaṅgaḥ śāsa ittheti ratham ārohet //
ŚāṅkhGS, 4, 12, 27.0 na vṛkṣam ārohet //
ŚāṅkhGS, 4, 15, 22.0 sutrāmāṇam iti śayyām ārohet //
Arthaśāstra
ArthaŚ, 1, 21, 18.1 āptapuruṣādhiṣṭhitaṃ yānavāhanam ārohet nāvaṃ cāptanāvikādhiṣṭhitam //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 14, 54.2 parivāryāntarārohedabhyaktaḥ svidyate sukham //
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Mahābhārata
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 12, 129, 12.1 hato vā divam ārohed vijayī kṣitim āvaset /
MBh, 12, 289, 32.2 puruṣo yatta ārohet sopānaṃ yuktamānasaḥ //
MBh, 13, 110, 21.2 sūryamālāsamābhāsam ārohet pāṇḍuraṃ gṛham //
MBh, 16, 2, 19.2 jīvan sa śūlam ārohet svayaṃ kṛtvā sabāndhavaḥ //
Agnipurāṇa
AgniPur, 249, 16.1 ārohet prathamaṃ vīro jitalakṣastato naraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 35.1 saṃdigdhanāvaṃ vṛkṣaṃ ca nārohed duṣṭayānavat /
AHS, Śār., 1, 32.1 ārohet strī tu vāmena tasya dakṣiṇapārśvataḥ /
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
AHS, Cikitsitasthāna, 11, 62.1 taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ /
Liṅgapurāṇa
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
Suśrutasaṃhitā
Su, Sū., 29, 78.2 āroheddravyalābhāya vyādherapagamāya ca //
Viṣṇupurāṇa
ViPur, 3, 12, 5.2 na duṣṭayānamārohet kūlacchāyāṃ na saṃśrayet //
ViPur, 3, 12, 8.2 pradīptaṃ veśma na viśennārohecchikharaṃ taroḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 4.0 na drumamārohet ityasyeha āruhya drumamiti vacanenāpavādaḥ //
Dhanurveda
DhanV, 1, 189.2 narasthānagajāṣṭasya svayaṃ samaram ārohet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 113.1 gatvā cordhvamapyārohed adho 'pyavataret tiryagapi pravicinuyāt //