Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 8, 9, 12.0 kᄆptir asi diśām mayi devebhyaḥ kalpata kalpatām me yogakṣemo'bhayam me 'stu //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 3.1 pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām /
AVŚ, 6, 88, 3.2 sarvā diśaḥ saṃmanasaḥ sadhrīcīr dhruvāya te samitiḥ kalpatām iha //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 23.2 vatsebhyo manuṣyebhyaḥ punardohāya kalpatām iti mahendrāyeti vā yadi mahendrayājī bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 13, 14.3 vatsebhyo manuṣyebhyaḥ punar dohāya kalpatām iti /
Gobhilagṛhyasūtra
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 13.0 pra me patiyānaḥ panthāḥ kalpatām iti //
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
Kauśikasūtra
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
Kāṭhakasaṃhitā
KS, 3, 6, 16.0 yat te krūrataraṃ yad āsthitaṃ tat ta etena kalpatām //
KS, 14, 8, 14.0 āyur yajñena kalpatām iti //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 13.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 21.1 āyur yajñena kalpatām /
VSM, 9, 21.2 prāṇo yajñena kalpatām /
VSM, 9, 21.3 cakṣur yajñena kalpatām /
VSM, 9, 21.4 śrotraṃ yajñena kalpatām /
VSM, 9, 21.5 pṛṣṭhaṃ yajñena kalpatām /
VSM, 9, 21.6 yajño yajñena kalpatām /
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 13.1 vājaś ca prasavaś ceti dvādaśa vājaprasavīyān homān hutvāyur yajñena kalpatām iti daśabhiḥ kalpaiḥ sarajase niśrayaṇyā yūpaṃ yajamāna ārohati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 8.3 ime ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām /
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ vā ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 12.2 bhūyo mamāntikam itāṃ tad anugraho me yat kalpatām acirato bhṛtayor vivāsaḥ //
BhāgPur, 4, 6, 53.2 yajñas te rudra bhāgena kalpatām adya yajñahan //