Occurrences

Rāmāyaṇa
Kirātārjunīya
Suśrutasaṃhitā
Aṣṭāvakragīta

Rāmāyaṇa
Rām, Yu, 99, 3.2 kruddhasya pramukhe sthātuṃ trasyatyapi puraṃdaraḥ //
Kirātārjunīya
Kir, 8, 7.2 upeyuṣī kalpalatābhiśaṅkayā kathaṃ nv itas trasyati ṣaṭpadāvaliḥ //
Suśrutasaṃhitā
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //