Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Mahābhārata
Bodhicaryāvatāra
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāradasmṛti
Bhāratamañjarī

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 10.1 na karṇibhir na digdhaiḥ praharet //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau vā praharet //
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 15.0 tān darbhān drapsāṃśca dakṣiṇāgnau praharet //
Mānavagṛhyasūtra
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
Vārāhagṛhyasūtra
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
Mahābhārata
MBh, 1, 119, 38.64 pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava /
MBh, 4, 5, 24.33 apūrṇakāle praharet krodhasaṃjātamatsaraḥ /
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 7, 131, 3.2 kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe //
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 104, 19.1 prāpte ca praharet kāle na sa saṃvartate punaḥ /
MBh, 12, 104, 38.2 tadā vivṛtya prahared dasyūnām avicārayan //
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
Bodhicaryāvatāra
BoCA, 7, 67.1 kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham /
Kāmasūtra
KāSū, 2, 7, 11.1 yuktayantrāyāḥ stanāntare apahastakena praharet //
Kātyāyanasmṛti
KātySmṛ, 1, 780.1 ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
Matsyapurāṇa
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
Nāradasmṛti
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
Bhāratamañjarī
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //