Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 14.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
Ṛgveda
ṚV, 10, 154, 1.2 yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt //
Mahābhārata
MBh, 3, 281, 39.2 na dūram etan mama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati /
Rāmāyaṇa
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Utt, 21, 27.2 mukto gulmān drumāṃścaiva bhasma kṛtvā pradhāvati //
Rām, Utt, 32, 5.2 kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 16, 4.2 tad āhur nāmabhis tacca pūrvaṃ pādau pradhāvati //
Suśrutasaṃhitā
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Cik., 38, 22.1 navāsthāpanavikṣiptamannamagniḥ pradhāvati /
Viṣṇupurāṇa
ViPur, 2, 14, 8.2 tenaiva paramārthārthaṃ tvayi cetaḥ pradhāvati //
Yājñavalkyasmṛti
YāSmṛ, 3, 82.1 punar dhātrīṃ punar gharmam ojas tasya pradhāvati /
Bhāratamañjarī
BhāMañj, 14, 63.1 tathā durlakṣyasaṃcāro garbhamātmā pradhāvati /
Hitopadeśa
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Ānandakanda
ĀK, 1, 20, 67.2 prāṇāpānavaśo jīvaḥ pradhāvati na dṛśyate //
Haribhaktivilāsa
HBhVil, 1, 115.2 gaṅgāmbhasaḥ sa tṛṣṇārto mṛgatṛṣṇāṃ pradhāvati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 41.1 punargarbhaṃ punar dhātrīm enastasya pradhāvati /