Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Manusmṛti
Saundarānanda
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Tantrāloka
Kauśikasūtradārilabhāṣya
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 3, 8.0 ud ghed abhi śrutāmagham ity uttamām uddharati //
AĀ, 5, 2, 4, 3.0 pibā sutasya rasina iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 4, 11.0 ubhayaṃ śṛṇavac ca na iti saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 4, 12.0 tarobhir vo vidadvasum ity uttamām uddharati //
AĀ, 5, 2, 5, 3.0 tam v abhi pra gāyatety uttamām uddharati //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
AĀ, 5, 2, 5, 7.0 uttarasyottame uddharati //
AĀ, 5, 2, 5, 8.0 vārtrahatyāya śavasa ity uttamām uddharati //
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 11.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
BaudhGS, 2, 11, 12.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 9.0 uddharati pipīlikamadhyām //
DrāhŚS, 8, 3, 21.0 uddharati pipīlikamadhyām //
Gopathabrāhmaṇa
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 4, 3, 6.0 tasya daśamīm uddharati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 5.1 saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati //
Jaiminīyabrāhmaṇa
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
Kauśikasūtra
KauśS, 8, 3, 6.1 athoddharati //
KauśS, 8, 9, 22.1 athoddharati //
KauśS, 11, 9, 7.1 ato yajñopavītī pitryupavītī darvyoddharati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 10.0 śrapayitvābhighāryodvāsya śarāvayor uddharati //
Kāṭhakasaṃhitā
KS, 6, 6, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 7, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
MS, 2, 3, 5, 45.0 yathā vā idaṃ vadhyam utsṛjaty uddharaty unnayaty evaṃ tat //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 10.2 taṃ mathitvā prāñcam uddharati /
TB, 2, 1, 10, 1.1 yad agnim uddharati /
TB, 3, 8, 2, 2.5 uddharati śṛtatvāya /
Taittirīyasaṃhitā
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 2.0 āyuṣ ṭe viśvata iti dakṣiṇapāṇiṃ gṛhītvoddharati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 10, 17, 7.0 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati //
Vārāhaśrautasūtra
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 40.1 anābho mṛḍa dhūrta iti trir udīcīṃ srucam uddharati //
VārŚS, 1, 7, 4, 1.1 pitṛyajñe 'greṇa dakṣiṇāgniṃ vedim uddharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 20, 18, 10.2 tad uddharati //
ĀpŚS, 20, 18, 12.1 uddharatītareṣām //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 11.1 taṃ vai darbhair uddharati /
ŚBM, 2, 2, 3, 11.2 dārubhir vai pūrvam uddharati /
ŚBM, 2, 2, 3, 11.8 tasmād darbhair uddharati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
Manusmṛti
ManuS, 7, 110.1 yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati /
Saundarānanda
SaundĀ, 5, 47.1 bālasya dhātrī vinigṛhya loṣṭaṃ yathoddharatyāsyapuṭapraviṣṭam /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 46.1 tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ /
Suśrutasaṃhitā
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Tantrāloka
TĀ, 8, 346.2 uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 9, 1.0 praliptayā dhārayā vaśāyāḥ vapāmuddharati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 203, 5.1 narakād uddharaty āśu puruṣānekaviṃśatim /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 2.0 purā chāyānāṃ saṃsargād gārhapatyād āhavanīyam uddharati //