Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Mahābhārata

Aitareyabrāhmaṇa
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 347, 5.0 yat purā saṃvatsarād asthāni yājayeyur vācaṃ krūrām aruṣkṛtām ṛccheyuḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir vā anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
Taittirīyasaṃhitā
TS, 5, 5, 3, 13.0 yan nyañcaṃ cinuyāt pṛṣṭita enam āhutaya ṛccheyuḥ //
Mahābhārata
MBh, 4, 26, 6.2 na hi te nāśam ṛccheyur iti paśyāmyahaṃ dhiyā //