Occurrences

Mahābhārata
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasārṇavakalpa
Yogaratnākara

Mahābhārata
MBh, 3, 294, 42.2 labdhvā kṛṣṇāṃ saindhavaṃ drāvayitvā vipraiḥ sārdhaṃ kāmyakād āśramāt te /
MBh, 4, 57, 16.1 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān /
MBh, 6, 96, 19.1 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān /
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 7, 88, 15.2 praviṣṭastāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam //
MBh, 7, 146, 48.1 drāvayitvā tu tat sainyaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 8, 55, 21.1 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ /
Rasaratnasamuccaya
RRS, 5, 156.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
RRS, 14, 81.1 drāvayitvaikataḥ sarvaṃ retayitvā tataścaret /
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 129.1 dvipalaṃ gandhakaṃ śuddhaṃ drāvayitvā vinikṣipet /
Rasaratnākara
RRĀ, R.kh., 8, 74.2 nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //
RRĀ, Ras.kh., 3, 146.1 drutasūtaprakāreṇa drāvayitvā tv imaṃ rasam /
RRĀ, V.kh., 5, 55.1 drāvayitvā kṣipettaile putrajīvotthite punaḥ /
Rasendracūḍāmaṇi
RCūM, 13, 23.1 vihitāṃ kajjalīṃ samyak drāvayitvā yathā purā /
RCūM, 14, 134.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /
Rasārṇava
RArṇ, 7, 68.1 karañjairaṇḍatailena drāvayitvājadugdhake /
RArṇ, 11, 9.1 garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /
RArṇ, 12, 11.2 punastaṃ gandhakaṃ sākṣāddrāvayitvā drutaṃ kuru //
RArṇ, 16, 8.2 drutapāde tato deyaṃ drāvayitvā punardravet //
Ānandakanda
ĀK, 1, 4, 424.2 mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet //
ĀK, 1, 4, 466.2 bhūyo bhūyo drāvayitvā secayedekaviṃśatim //
ĀK, 1, 7, 184.2 mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet //
ĀK, 1, 10, 22.2 drāvayitvā siddhacūrṇaṃ kāntāddaśaguṇaṃ śanaiḥ //
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 6, 21.2 nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.2 śuddhaṃ sūtaṃ śuddhavaṅgaṃ drāvayitvaikataścaret /
ŚGDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 rasāt pāradāt śuddhāt bhāgaikaḥ elīyaḥ elavālukaṃ pippalī śivā harītakī ākārakarabhaḥ ākallakaḥ gandho gandhakaḥ kaṭutailena drāvayitvā śodhitaḥ indravāruṇyāḥ phalāni amī elīyādayaḥ caturbhāgāḥ pratyekaṃ punaḥ indravāruṇikārasaiḥ mardayet māṣamātrāṃ vaṭīṃ khādet //
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno yā koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
Rasakāmadhenu
RKDh, 1, 1, 103.2 tatra lohapātre gandhakaṃ drāvayitvā pārado deyaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
Rasārṇavakalpa
RAK, 1, 90.2 tadrase gandhakaṃ sākṣāddrāvayitvā layet punaḥ //
RAK, 1, 467.2 drāvayitvā niṣiktena daśataḥ śuddhimāpnuyāt //
RAK, 1, 470.1 drāvayitvā niṣiñceta daśataḥ śuddhimāpnuyāt /
Yogaratnākara
YRā, Dh., 96.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /