Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kāvyālaṃkāra
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 13, 71.2 snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet //
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Mahābhārata
MBh, 1, 1, 1.42 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MBh, 2, 0, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 4, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
Manusmṛti
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
Rāmāyaṇa
Rām, Su, 1, 85.2 kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 71.2 udīrayettarāṃ rogān saṃśodhanam ayogataḥ //
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 28, 6.2 dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet //
Bodhicaryāvatāra
BoCA, 5, 75.1 subhāṣiteṣu sarveṣu sādhukāramudīrayet /
Kāvyālaṃkāra
KāvyAl, 6, 28.1 kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet /
Matsyapurāṇa
MPur, 1, 2.4 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 17, 54.2 dātāro no 'bhivardhantāmiti caivamudīrayet //
MPur, 62, 31.1 nabhasyādiṣu māseṣu prīyatāmityudīrayet /
MPur, 64, 19.2 dānakāle ca sarvatra mantrametamudīrayet //
MPur, 68, 24.2 gṛhītvā brāhmaṇastatra saurānmantrānudīrayet //
MPur, 76, 7.1 upoṣya dattvā kramaśaḥ sūryamantramudīrayet /
MPur, 85, 4.2 dhānyaparvatavat kuryādimaṃ mantramudīrayet //
MPur, 88, 3.2 prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet //
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 95, 19.1 mārgaśīrṣādimāseṣu kramādetadudīrayet /
MPur, 97, 10.2 tasminpadme tato dadyādimaṃ mantramudīrayet //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
Suśrutasaṃhitā
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Viṣṇupurāṇa
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.2 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet //
Bhāratamañjarī
BhāMañj, 5, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 6, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 7, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 8, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 9, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 10, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 11, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 12, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 14, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 15, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 16, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 17, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 18, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 19, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
Garuḍapurāṇa
GarPur, 1, 1, 1.6 devīṃ sarasvatīṃ caiva tato jayamudīrayet /
Kālikāpurāṇa
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
Haribhaktivilāsa
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 5, 436.3 vikretā cānumantā ca yaḥ parīkṣām udīrayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
SkPur (Rkh), Revākhaṇḍa, 125, 36.2 pūjayitvā jagannāthaṃ tato mantramudīrayet //
SkPur (Rkh), Revākhaṇḍa, 198, 105.1 tāvattiṣṭhennaro nārī paścādidamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /