Occurrences

Mahābhārata
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Vetālapañcaviṃśatikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 206, 19.1 parityajanti ye duḥkhaṃ sukhaṃ vāpyubhayaṃ narāḥ /
MBh, 5, 37, 20.2 tasmin bhṛtyā bhartari viśvasanti na cainam āpatsu parityajanti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
Suśrutasaṃhitā
Su, Sū., 40, 10.6 madhuro madhurasyāmlo 'mlasyaivaṃ sarveṣāmiti kecidāhuḥ dṛṣṭāntaṃ copadiśanti yathā tāvat kṣīram ukhāgataṃ pacyamānaṃ madhuram eva syāttathā śāliyavamudgādayaḥ prakīrṇāḥ svabhāvamuttarakāle 'pi na parityajanti tadvaditi /
Śatakatraya
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 3, 16.2 vastraṃ viśīrṇaśatakhaṇḍamayī ca kanthā hā hā tathāpi viṣayā na parityajanti //
Vetālapañcaviṃśatikā
VetPV, Intro, 3.2 prārabdham uttamaguṇā na parityajanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 65.1 parityajanti ye pāpāḥ saṃtataṃ tu vasanti te /