Occurrences

Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Rasādhyāya
Rasādhyāyaṭīkā
Āyurvedadīpikā
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 13, 6.8 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 14, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 15, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 16, 5.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 17, 15.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 18, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 19, 5.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 20, 11.5 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Buddhacarita
BCar, 11, 35.2 matsyo giratyāyasamāmiṣārthī tasmādanarthaṃ viṣayāḥ phalanti //
Carakasaṃhitā
Ca, Sū., 30, 12.1 tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ /
Lalitavistara
LalVis, 7, 1.4 tadā ca puṣpaphalavṛkṣā dharaṇītalādabhyudgamya kṣārakajātā na phalanti sma /
Mahābhārata
MBh, 1, 57, 57.44 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
MBh, 1, 58, 23.2 phalantyṛtuṣu vṛkṣāśca puṣpāṇi ca phalāni ca //
MBh, 3, 252, 9.1 yathā ca veṇuḥ kadalī nalo vā phalantyabhāvāya na bhūtaye ''tmanaḥ /
MBh, 12, 280, 15.1 yathā sūkṣmāṇi karmāṇi phalantīha yathātatham /
Manusmṛti
ManuS, 1, 84.2 phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām //
Rāmāyaṇa
Rām, Ki, 42, 45.1 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ /
Rām, Ki, 42, 46.2 sarvartusukhasevyāni phalanty anye nagottamāḥ //
Rām, Ki, 42, 48.1 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ /
Rām, Yu, 14, 5.2 asāmarthyaṃ phalantyete nirguṇeṣu satāṃ guṇāḥ //
Saundarānanda
SaundĀ, 10, 22.2 atāntavānyekaghanāni yatra sūkṣmāṇi vāsāṃsi phalanti vṛkṣāḥ //
SaundĀ, 10, 23.2 evaṃvidhānyābharaṇāni yatra svargānurūpāṇi phalanti vṛkṣāḥ //
SaundĀ, 10, 25.2 phalanti vṛkṣā maṇihemacitrāḥ krīḍāsahāyās tridaśālayānām //
Divyāvadāna
Divyāv, 2, 675.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 10, 3.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 11, 90.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 13, 481.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 19, 452.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Harivaṃśa
HV, 13, 33.1 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe /
Kirātārjunīya
Kir, 1, 15.2 phalanty upāyāḥ paribṛṃhitāyatīr upetya saṃgharṣam ivārthasampadaḥ //
Kir, 5, 38.2 iha navaśukakomalā maṇīnāṃ ravikarasaṃvalitāḥ phalanti bhāsaḥ //
Matsyapurāṇa
MPur, 14, 12.2 sadyaḥ phalanti karmāṇi devatve pretya mānuṣe //
MPur, 68, 2.2 purā kṛtāni pāpāni phalantyasmiṃstapodhana /
MPur, 163, 44.1 akāle ca drumāḥ sarve puṣpanti ca phalanti ca /
Tantrākhyāyikā
TAkhy, 2, 268.2 bhāgyāni karmaphalasañcayasaṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
Śatakatraya
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 5.2 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai //
Bhāratamañjarī
BhāMañj, 13, 848.3 mithyāprayātacittānāṃ phalanti hṛdayabhramāḥ //
Garuḍapurāṇa
GarPur, 1, 113, 52.2 bhāgyāni pūrvaṃ tapasārjitāni kāle phalantyasya yathaiva vṛkṣāḥ //
Hitopadeśa
Hitop, 2, 139.3 phalanty amṛtaseke'pi na pathyāni viṣadrumāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 184.2 na phalanti dṛḍhāḥ sarve bījāḥ kedārasaṃsthitāḥ //
Rasādhyāya
RAdhy, 1, 11.2 kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 14.0 taponaṣṭe na ca phalanti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
Śyainikaśāstra
Śyainikaśāstra, 5, 49.1 kriyā kilāyuṣaḥ śeṣe phalantyapi suyojitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 17.1 anyāni yāni tīrthāni kāle tāni phalanti vai /
Uḍḍāmareśvaratantra
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /