Occurrences

Mahābhārata
Manusmṛti
Saundarānanda
Śvetāśvataropaniṣad
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā

Mahābhārata
MBh, 1, 1, 190.1 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
MBh, 3, 218, 10.1 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati /
MBh, 12, 302, 12.2 etenādhiṣṭhitaścaiva sṛjate saṃharatyapi //
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
Manusmṛti
ManuS, 8, 189.2 na dadyād yadi tasmāt sa na saṃharati kiṃcana //
Saundarānanda
SaundĀ, 16, 79.2 prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 3.1 ekaikaṃ jālaṃ bahudhā vikurvann asmin kṣetre saṃharaty eṣa devaḥ /
Kumārasaṃbhava
KumSaṃ, 8, 30.2 saṃkṣaye jagad iva prajeśvaraḥ saṃharaty ahar asāv aharpatiḥ //
Kūrmapurāṇa
KūPur, 1, 42, 28.2 viṣajvālāmayo 'nte 'sau jagat saṃharati svayam //
KūPur, 2, 3, 16.1 kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
KūPur, 2, 37, 67.3 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
Suśrutasaṃhitā
Su, Nid., 3, 12.1 maithunavighātād atimaithunādvā śukraṃ calitamanirgacchadvimārgagamanādanilo 'bhitaḥ saṃgṛhya meḍhravṛṣaṇayor antare saṃharati saṃhṛtya copaśoṣayati sā mūtramārgamāvṛṇoti mūtrakṛcchraṃ bastivedanāṃ vṛṣaṇayoś ca śvayathumāpādayati pīḍitamātre ca tasminneva pradeśe pravilayamāpadyate tāṃ śukrāśmarīmiti vidyāt //