Occurrences

Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 3, 245, 19.2 tasmāccharīraṃ yuñjīta tapasā niyamena ca //
MBh, 6, BhaGī 6, 10.1 yogī yuñjīta satatamātmānaṃ rahasi sthitaḥ /
MBh, 12, 94, 15.2 bhartur artheṣvasūyantaṃ na taṃ yuñjīta karmaṇi //
MBh, 12, 228, 3.1 chinnadoṣo munir yogān yukto yuñjīta dvādaśa /
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
MBh, 13, 100, 6.2 chandataśca yathānityam arhān yuñjīta nityaśaḥ /
MBh, 14, 19, 30.2 yogam ekāntaśīlastu yathā yuñjīta tacchṛṇu //
Manusmṛti
ManuS, 6, 12.2 śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 23.2 annapānauṣadhaṃ tasya yuñjītāto 'nulomanam //
AHS, Sū., 12, 73.2 tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam //
AHS, Sū., 24, 21.2 yāvantyahāni yuñjīta dvistato hitabhāgbhavet //
AHS, Sū., 26, 4.2 prāyo dvitrāṇi yuñjīta tāni sthānaviśeṣataḥ //
AHS, Sū., 29, 57.1 bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca /
AHS, Cikitsitasthāna, 1, 109.1 vibhajya kāle yuñjīta jvariṇaṃ hantyato 'nyathā /
AHS, Cikitsitasthāna, 5, 4.2 śuddhakoṣṭhasya yuñjīta vidhiṃ bṛṃhaṇadīpanam //
AHS, Cikitsitasthāna, 7, 26.1 saśṛṅgaveraṃ yuñjīta tittiripratibhojanam /
AHS, Cikitsitasthāna, 8, 14.1 yuñjītānnaṃ śakṛdbhedi snehān vātaghnadīpanān /
AHS, Cikitsitasthāna, 8, 149.2 yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ /
AHS, Cikitsitasthāna, 11, 5.2 paitte yuñjīta śiśiraṃ sekalepāvagāhanam //
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Kalpasiddhisthāna, 4, 71.2 tadyogyauṣadhayuktān vastīn saṃtarkya yuñjīta //
AHS, Utt., 13, 96.2 yathāsvaṃ tatra yuñjīta doṣādīn vīkṣya bheṣajam //
AHS, Utt., 22, 25.2 tailaṃ daśaguṇakṣīraṃ siddhaṃ yuñjīta nāvanam //
AHS, Utt., 26, 8.2 madhusarpiśca yuñjīta pittaghnīśca himāḥ kriyāḥ //
AHS, Utt., 39, 136.2 tryahaṃ yuñjīta girijam ekaikena tathā tryaham //
Kāmasūtra
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā //
Kūrmapurāṇa
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 11, 51.2 yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ //
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 86.1 yogīśvarān saśiṣyāṃś ca yogaṃ yuñjīta yogavit /
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
LiPur, 1, 91, 64.2 aṇimādye tu vijñeyā tasmādyuñjīta tāṃ dvijāḥ //
Suśrutasaṃhitā
Su, Ka., 8, 120.1 sarvāsām eva yuñjīta viṣe śleṣmātakatvacam /
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Viṣṇupurāṇa
ViPur, 6, 7, 39.2 yamākhyair niyamākhyaiś ca yuñjīta niyato yatiḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
Rasahṛdayatantra
RHT, 19, 15.1 varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta /
RHT, 19, 19.2 saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta //
Rasaratnasamuccaya
RRS, 13, 82.1 viṣapādaṃ ca yuñjīta tatsādhyeṣvāmayeṣu ca /
RRS, 14, 3.1 rasasāmyena yuñjīta tutthaṃ bhasmīkṛtaṃ nyaset /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 29.1 kṣīraṃ na yuñjīta kadāpyataptaṃ taptaṃ na caitallavaṇena sārdham /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 6.0 tacca lehatāṃ gatamavatīrṇaṃ śītaṃ kṣaudraśatais tribhir viṃśatyadhikair yuñjīta //
SarvSund zu AHS, Utt., 39, 45.2, 2.0 dugdhena madhuyaṣṭīcūrṇaṃ yuñjīta //
SarvSund zu AHS, Utt., 39, 78.2, 3.0 tasmin pādaśeṣasthe tulyapramāṇaṃ sarpiḥ pakvaṃ śarkarācūrṇena yutaṃ yathecchaṃ prakṛtyādivaśād yuñjīta //
Ānandakanda
ĀK, 1, 23, 85.1 tadbhasma divyaṃ yuñjīta sadā roge rasāyane /
Bhāvaprakāśa
BhPr, 7, 3, 137.2 tryahaṃ yuñjīta girijamekaikena tathā tryaham //
Gheraṇḍasaṃhitā
GherS, 4, 14.2 saṃchādya nirmale sattve sthito yuñjīta yogavit //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 66.2, 3.0 taṃ ca mākṣīkaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ saṃyutaṃ kṛtvā kṣetrīkaraṇāya yuñjīteti rasahṛdaye //