Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 2, 5, 108.1 kaccit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi /
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 4, 21, 46.2 diṣṭyā tvaṃ darśanīyo 'si diṣṭyātmānaṃ praśaṃsasi /
MBh, 4, 63, 38.2 samaṃ putreṇa me ṣaṇḍhaṃ brahmabandho praśaṃsasi //
MBh, 5, 55, 6.2 praśaṃsasyabhinandaṃstān pārthān akṣaparājitān /
MBh, 5, 73, 4.1 tvam anyadā bhīmasena yuddham eva praśaṃsasi /
MBh, 7, 168, 16.2 yat tvam ātmānam asmāṃśca praśaṃsyānna praśaṃsasi /
MBh, 7, 168, 16.3 yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi //
MBh, 7, 168, 33.2 bhīmaṃ droṇaśiraśchede praśasyaṃ na praśaṃsasi //
MBh, 8, 23, 22.1 asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi /
MBh, 11, 14, 11.2 na tasyaiṣa vadhastāta yat praśaṃsasi me sutam /
MBh, 12, 17, 3.2 tasyāpyudaram evaikaṃ kim idaṃ tvaṃ praśaṃsasi //
MBh, 12, 17, 6.1 mānuṣān kāmabhogāṃstvam aiśvaryaṃ ca praśaṃsasi /
MBh, 12, 19, 21.2 katham artham anarthāḍhyam arjuna tvaṃ praśaṃsasi //
MBh, 13, 121, 15.1 yānīmānyuttamānīha vedoktāni praśaṃsasi /
Rāmāyaṇa
Rām, Ār, 28, 16.2 ātmanā katham ātmānam apraśasyaṃ praśaṃsasi //
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Matsyapurāṇa
MPur, 109, 4.1 sarvāṇi tāni saṃtyajya kathamekaṃ praśaṃsasi /
MPur, 109, 5.2 kimarthamalpayogena bahu dharmaṃ praśaṃsasi /
Bhāratamañjarī
BhāMañj, 6, 55.2 karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan //
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /