Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 24, 17.2 samyak sādhyā na sidhyanti raktajāṃstān vibhāvayet //
Mahābhārata
MBh, 12, 299, 17.3 evaṃ manaḥpradhānāni indriyāṇi vibhāvayet //
MBh, 13, 101, 26.2 iṣṭagandhāni devānāṃ puṣpāṇīti vibhāvayet //
MBh, 15, 11, 12.1 prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet /
Manusmṛti
ManuS, 8, 25.1 bāhyair vibhāvayel liṅgair bhāvam antargataṃ nṝṇām /
ManuS, 8, 56.1 brūhīty uktaś ca na brūyād uktaṃ ca na vibhāvayet /
ManuS, 10, 57.2 āryarūpam ivānāryaṃ karmabhiḥ svair vibhāvayet //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 13.2 kartuśca karmakartṛbhyāṃ śeṣān bhāvān vibhāvayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 10.1 yathāsvaṃ ca parisrāvais tvagādiṣu vibhāvayet /
AHS, Sū., 28, 18.2 adṛśyaśalyasaṃsthānaṃ vraṇākṛtyā vibhāvayet //
AHS, Utt., 37, 51.1 tadvibhāgaṃ yathāsvaṃ ca doṣaliṅgair vibhāvayet /
Bodhicaryāvatāra
BoCA, 8, 3.2 tasmādetatparityāge vidvānevaṃ vibhāvayet //
Kātyāyanasmṛti
KātySmṛ, 1, 281.2 bhavet kūṭaṃ na cet kartā kṛtaṃ hīti vibhāvayet //
KātySmṛ, 1, 354.1 saṃskṛtaṃ yena yat paṇyaṃ tat tenaiva vibhāvayet /
KātySmṛ, 1, 385.1 ākāro 'ṅgitaceṣṭābhis tasya bhāvaṃ vibhāvayet /
KātySmṛ, 1, 515.1 yasya dravyeṇa yat paṇyaṃ sādhitaṃ yo vibhāvayet /
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
Suśrutasaṃhitā
Su, Śār., 4, 99.2 proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet //
Su, Śār., 10, 33.3 bhavanti kuśalastāṃśca bhiṣak samyagvibhāvayet //
Su, Cik., 40, 70.2 tasmin yogamayogaṃ ca kavaloktaṃ vibhāvayet //
Su, Utt., 18, 10.1 daśa dṛṣṭyāmathāṣṭau ca vākśatāni vibhāvayet /
Su, Utt., 22, 21.2 nidāne 'rśāṃsi nirdiṣṭānyevaṃ tāni vibhāvayet //
Su, Utt., 46, 5.2 sarvāsāṃ pūrvarūpāṇi yathāsvaṃ tā vibhāvayet //
Su, Utt., 49, 8.2 pūrvarūpaṃ mataṃ chardyā yathāsvaṃ ca vibhāvayet //
Su, Utt., 49, 12.3 sā pañcamī tāṃ ca vibhāvayettu doṣocchrayeṇaiva yathoktamādau //
Su, Utt., 62, 19.1 jalena tarjayedvāpi rajjughātair vibhāvayet /
Yājñavalkyasmṛti
YāSmṛ, 2, 33.2 vibhāvayen na celliṅgais tatsamaṃ daṇḍam arhati //
Bhāgavatapurāṇa
BhāgPur, 11, 15, 25.1 vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet /
Hitopadeśa
Hitop, 4, 109.2 tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet //
Mātṛkābhedatantra
MBhT, 3, 7.1 mūlādhārāc ca tāṃ devīm ā jihvāntāṃ vibhāvayet /
MBhT, 7, 51.2 śaktibījaṃ svarṇavarṇaṃ raktavarṇāṃ vibhāvayet //
MBhT, 14, 13.2 mūlādhārāt kuṇḍalinīm ā jihvāntāṃ vibhāvayet //
Rasamañjarī
RMañj, 3, 87.2 amlavargayute cādau dinam ardhaṃ vibhāvayet //
RMañj, 6, 146.1 cālayellohadaṇḍena hyavatārya vibhāvayet /
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
Rasaratnasamuccaya
RRS, 6, 23.3 dadhatīṃ taptahemābhāṃ pītavastrāṃ vibhāvayet //
RRS, 13, 62.2 gandhakena kuru tatsamaṃ tataś cāṭarūṣakaṭukair vibhāvayet //
Rasaratnākara
RRĀ, R.kh., 2, 31.1 kāṣṭhodumbarajaiḥ kṣīraiḥ sitāṃ hiṃgu vibhāvayet /
RRĀ, R.kh., 10, 15.1 vardhamānāranālena piṣṭvā cūrṇaṃ vibhāvayet /
RRĀ, V.kh., 6, 62.2 gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //
RRĀ, V.kh., 9, 12.1 kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /
RRĀ, V.kh., 10, 64.1 gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 13, 29.1 mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet /
RRĀ, V.kh., 13, 100.1 anena kāṃjikenaiva śatavāraṃ vibhāvayet /
Rasendracintāmaṇi
RCint, 3, 75.1 gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /
RCint, 3, 75.2 śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //
RCint, 7, 112.2 amlavargayutenādau dine gharme vibhāvayet //
Rasendrasārasaṃgraha
RSS, 1, 218.2 amlavargasya toyena dinaṃ gharme vibhāvayet //
RSS, 1, 239.2 ekarātrātsamuddhṛtya raudrayantre vibhāvayet //
Tantrāloka
TĀ, 5, 37.2 pañcāśadaraparyantaṃ cakraṃ yogī vibhāvayet //
TĀ, 5, 44.2 śūnyatāmātraviśrānternirānandaṃ vibhāvayet //
TĀ, 5, 45.1 prāṇodaye prameye tu parānandaṃ vibhāvayet /
TĀ, 5, 48.1 udānavahnau viśrānto mahānandaṃ vibhāvayet /
Ānandakanda
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 16, 80.2 kāntapātre loḍayitvā māsamekaṃ vibhāvayet //
ĀK, 2, 1, 119.2 mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet //
Abhinavacintāmaṇi
ACint, 2, 22.1 gṛhadhūmasamāyuktam ātapena vibhāvayet /
Rasārṇavakalpa
RAK, 1, 92.2 palāni daśa cūrṇasya bhūdhātryāpi vibhāvayet //
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //