Occurrences

Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Muṇḍakopaniṣad
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājamārtaṇḍa
Tantrāloka
Ānandakanda
Haṭhayogapradīpikā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.5 kasmāt tāni na kṣīyante adyamānāni sarvadā /
BĀU, 1, 5, 2.22 kasmāt tāni na kṣīyante adyamānāni sarvadeti /
Chāndogyopaniṣad
ChU, 4, 11, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 12, 2.6 na asya avarapuruṣāḥ kṣīyante /
ChU, 4, 13, 2.6 nāsyāvarapuruṣāḥ kṣīyante /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 1, 11.1 kṣīyanta āpa evam oṣadhaya evaṃ vanaspatayaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 8.2 kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
Ṛgveda
ṚV, 1, 62, 12.1 sanād eva tava rāyo gabhastau na kṣīyante nopa dasyanti dasma /
ṚV, 6, 45, 3.2 nāsya kṣīyanta ūtayaḥ //
Arthaśāstra
ArthaŚ, 2, 14, 49.1 tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati //
ArthaŚ, 14, 3, 81.1 teṣvannapānabhājanāni nyastāni na kṣīyante //
Carakasaṃhitā
Ca, Indr., 6, 23.2 etāni yasya kṣīyante kṣipraṃ kṣipraṃ sa hanyate //
Mahābhārata
MBh, 3, 148, 11.1 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ /
MBh, 7, 133, 63.1 kṣīyante sarvasainyāni kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 12, 91, 36.2 prajāśca tasya kṣīyante tāśca so 'nu vinaśyati //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 13, 61, 64.2 na tasya lokāḥ kṣīyante bhūmidānaguṇārjitāḥ //
Manusmṛti
ManuS, 7, 112.1 śarīrakarṣaṇāt prāṇāḥ kṣīyante prāṇināṃ yathā /
ManuS, 7, 112.2 tathā rājñām api prāṇāḥ kṣīyante rāṣṭrakarṣaṇāt //
Liṅgapurāṇa
LiPur, 1, 60, 26.2 na kṣīyante yatastāni tasmānnakṣatratā smṛtā //
Matsyapurāṇa
MPur, 124, 111.2 ābhūtasamplavānte tu kṣīyante cordhvaretasaḥ //
MPur, 126, 65.1 kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca /
Suśrutasaṃhitā
Su, Utt., 41, 10.2 kṣīyante dhātavaḥ sarve tataḥ śuṣyanti mānavaḥ //
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 21.2 kṣīyante cāsya karmāṇi dṛṣṭa evātmanīśvare //
BhāgPur, 11, 20, 30.2 kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani //
Bhāratamañjarī
BhāMañj, 13, 362.2 dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ //
BhāMañj, 13, 1242.1 ityevaṃ svakṛtaireva kṣīyante karmabhirjanāḥ /
Garuḍapurāṇa
GarPur, 1, 107, 1.3 kalpe kalpe kṣayotpattyā kṣīyante nu prajādayaḥ //
GarPur, 1, 113, 12.1 bhāgyakṣayeṣu kṣīyante nopabhogena sampadaḥ /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
Tantrāloka
TĀ, 6, 97.1 evaṃ kalāḥ pañcadaśa kṣīyante śaśinaḥ kramāt /
TĀ, 8, 185.2 kṣīyante kramaśaste ca tadante tattvamammayam //
Ānandakanda
ĀK, 1, 4, 389.1 kṣīyante tasya pāpāni bahujanmārjitāni ca /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 28.1 vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ /
HYP, Tṛtīya upadeshaḥ, 14.2 mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
HYP, Caturthopadeśaḥ, 105.1 sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ /