Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Kṛṣiparāśara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 9, 20.2 pātrāpekṣīṇyataḥ prajñāṃ cikitsārthaṃ viśodhayet //
Mahābhārata
MBh, 12, 271, 11.1 yathā hiraṇyakartā vai rūpyam agnau viśodhayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 35.1 saṃdhau sādhāraṇe teṣāṃ duṣṭān doṣān viśodhayet /
AHS, Sū., 18, 56.2 kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet //
AHS, Sū., 29, 47.2 vraṇaṃ viśodhayecchīghraṃ sthitā hyantar vikeśikā //
AHS, Śār., 2, 31.2 pūrvaṃ śiraḥkapālāni dārayitvā viśodhayet //
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
AHS, Cikitsitasthāna, 4, 9.2 yathā tathānilas tasya mārgam asmād viśodhayet //
AHS, Cikitsitasthāna, 21, 10.1 mṛdubhiḥ snehasaṃyuktair bheṣajais taṃ viśodhayet /
AHS, Utt., 18, 32.1 pratīnāhe parikledya snehasvedair viśodhayet /
AHS, Utt., 25, 44.1 vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān /
Kātyāyanasmṛti
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
KātySmṛ, 1, 618.1 asamāhāryamūlas tu krayam eva viśodhayet /
KātySmṛ, 1, 818.2 muṣitaḥ śapathaṃ dāpyo bandhubhir vā viśodhayet //
Liṅgapurāṇa
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
Nāradasmṛti
NāSmṛ, 1, 2, 39.2 śuddheṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodhayet //
NāSmṛ, 1, 3, 5.2 saha sadbhir ato rājā vyavahārān viśodhayet //
Suśrutasaṃhitā
Su, Sū., 25, 19.2 rujaś ca vividhāḥ kuryustasmād etān viśodhayet //
Su, Cik., 8, 28.1 tataḥ saṃśodhanair eva mṛdupūrvair viśodhayet /
Su, Cik., 18, 16.1 saṃśodhanaistaṃ ca viśodhayettu kṣārottaraiḥ kṣaudraguḍapragāḍhaiḥ /
Su, Cik., 24, 8.1 cūrṇena tejovatyāśca dantānnityaṃ viśodhayet /
Su, Ka., 3, 10.1 bhasmāñjaliṃ cāpi ghaṭe nidhāya viśodhayedīpsitamevamambhaḥ /
Su, Utt., 12, 5.1 viriktānāṃ prakāmaṃ ca śirāṃsyeṣāṃ viśodhayet /
Su, Utt., 18, 11.2 yathāsvaṃ dhūmapānena kaphamasya viśodhayet //
Su, Utt., 39, 307.2 kaphavātotthayorevaṃ snehābhyaṅgair viśodhayet //
Su, Utt., 61, 25.2 tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Yājñavalkyasmṛti
YāSmṛ, 2, 269.1 gṛhītaḥ śaṅkayā caurye nātmānaṃ ced viśodhayet /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 30.1 apakvaṃ pācayecchophaṃ vraṇaṃ pakvaṃ viśodhayet /
Kṛṣiparāśara
KṛṣiPar, 1, 47.2 ārdrādīni ca ṛkṣāṇi vṛṣṭihetorviśodhayet //
Rasaratnasamuccaya
RRS, 3, 162.1 śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //
Rasendracintāmaṇi
RCint, 3, 12.2 āranālena coṣṇena pratidoṣaṃ viśodhayet /
Rasendrasārasaṃgraha
RSS, 1, 304.2 saptasaptavidhaireva saptavārānviśodhayet //
RSS, 1, 379.1 apāmārgakaṣāyeṇa nimbubījaṃ viśodhayet /
Rasārṇava
RArṇ, 4, 63.1 rasaṃ viśodhayettena vinyaset divase śubhe /
RArṇ, 14, 7.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /
Tantrāloka
TĀ, 17, 96.1 nirbījāyāṃ sāmayāṃstu pāśānapi viśodhayet /
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 24.2 viśeṣārghyaṃ ca saṃsthāpya pañcatattvaṃ viśodhayet //
Ānandakanda
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 23, 604.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet //
ĀK, 2, 1, 96.1 eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet /
ĀK, 2, 6, 33.2 piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 141.2 uṣṇaṃ tadardhaṃ kvathitaṃ ca dattvā viśodhayettanmṛditaṃ yathāvat //
BhPr, 7, 3, 222.2 khalve vimardayedekaṃ dinaṃ paścādviśodhayet //
Gheraṇḍasaṃhitā
GherS, 5, 46.1 evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet /
Haribhaktivilāsa
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 4, 55.2 pīṭhādikaṃ ca tat sarvaṃ yathoktaṃ ca viśodhayet //
Yogaratnākara
YRā, Dh., 326.2 uṣṇaṃ tadardhaṃ śṛtamatra dattvā viśodhayettanmṛditaṃ yathāvat //
YRā, Dh., 336.1 aśuddhaḥ sa karotyaṅgabhaṅgaṃ tasmādviśodhayet /