Occurrences

Carakasaṃhitā
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Hitopadeśa
Rājanighaṇṭu
Gorakṣaśataka
Haṭhayogapradīpikā
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 6, 10.2 rasaṃ hinastyato vāyuḥ śītaḥ śīte prakupyati //
Ca, Sū., 17, 32.2 madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca, Cik., 3, 46.1 hemante sūryasaṃtaptaḥ sa vasante prakupyati /
Ca, Cik., 4, 21.1 yaddvidoṣānugaṃ yadvā śāntaṃ śāntaṃ prakupyati /
Saundarānanda
SaundĀ, 9, 14.2 na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 23.1 tataś cānekadhā prāyaḥ pavano yat prakupyati /
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Nidānasthāna, 1, 15.2 grīṣmāhorātribhuktānte prakupyati samīraṇaḥ //
AHS, Utt., 38, 33.1 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane /
Suśrutasaṃhitā
Su, Sū., 12, 17.2 agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati /
Su, Sū., 21, 20.2 pratyūṣasy aparāhṇe tu jīrṇe 'nne ca prakupyati //
Su, Sū., 21, 24.2 pūrvāhṇe ca pradoṣe ca bhuktamātre prakupyati //
Su, Sū., 21, 26.1 yasmādraktaṃ vinā doṣair na kadācit prakupyati /
Su, Nid., 1, 41.2 avyavāye tathā sthūle vātaraktaṃ prakupyati //
Su, Cik., 5, 5.3 sthūlānāṃ sukhināṃ cāpi vātaraktaṃ prakupyati //
Su, Cik., 25, 7.2 balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ prakupyati //
Su, Cik., 36, 26.1 netrasaṃvejanabhrānto vāyuścāntaḥ prakupyati /
Su, Ka., 5, 52.1 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati /
Su, Ka., 7, 59.1 tasmāt prakopayedāśu svayaṃ yāvat prakupyati /
Su, Utt., 38, 3.2 rūkṣadurbalabālā yā tasyā vāyuḥ prakupyati //
Su, Utt., 42, 123.2 prakupyati yadā kukṣau vahnimākramya mārutaḥ //
Su, Utt., 64, 22.1 tatastu śītamāsādya vāyustatra prakupyati /
Garuḍapurāṇa
GarPur, 1, 113, 42.1 na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati /
GarPur, 1, 146, 16.2 grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ //
GarPur, 1, 168, 7.2 kaphapradoṣo bhukte ca vasante ca prakupyati //
Hitopadeśa
Hitop, 2, 159.3 nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 19.2 śīte vasante ca bhṛśaṃ niśāmukhe pūrve 'hni bhuktopari ca prakupyati //
Gorakṣaśataka
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
Uḍḍāmareśvaratantra
UḍḍT, 9, 73.2 tadvyayābhāvato bhūyo na dadāti prakupyati //