Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 75, 5.2 yathemam ātmano doṣaṃ na niyacchasyupekṣase //
MBh, 1, 165, 26.3 upekṣase kathaṃ brahman bhaktāṃ pādābjasevinīm /
MBh, 1, 165, 26.4 viśvāmitrabalair ghorair bhagavan kim upekṣase //
MBh, 3, 11, 16.2 kimartham anayaṃ ghoram utpatantam upekṣase //
MBh, 5, 53, 6.1 paruṣāṇyucyamānān sma purā pārthān upekṣase /
MBh, 7, 62, 13.1 paruṣāṇyucyamānāṃśca yathā pārthān upekṣase /
Rāmāyaṇa
Rām, Ār, 58, 24.2 nātyarthaṃ hāsyaśīlāsi kimarthaṃ mām upekṣase //
Rām, Ki, 65, 35.1 viṣaṇṇā harayaḥ sarve hanuman kim upekṣase /
Rām, Yu, 105, 5.2 upekṣase kathaṃ sītāṃ patantīṃ havyavāhane /
Rām, Yu, 105, 8.2 upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 21.1 gomukhaṃ cābravaṃ kasmān mām idānīm upekṣase /
Kirātārjunīya
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Matsyapurāṇa
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 154, 401.1 upekṣase cej jagatāmupadravaṃ dayāmayatvaṃ tava kena kathyate /
Bhāratamañjarī
BhāMañj, 12, 44.2 dākṣiṇyaṃ svargalalanāsakto yanmāmupekṣase //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 62.2 upekṣase kim arthaṃ māṃ duṣṭair ebhiḥ prakarṣitām //