Occurrences

Ṛgveda
Daśakumāracarita

Ṛgveda
ṚV, 1, 51, 15.1 idaṃ namo vṛṣabhāya svarāje satyaśuṣmāya tavase 'vāci /
ṚV, 5, 3, 12.1 ime yāmāsas tvadrig abhūvan vasave vā tad id āgo avāci /
ṚV, 6, 34, 5.1 asmā etan mahy āṅgūṣam asmā indrāya stotram matibhir avāci /
ṚV, 7, 70, 1.1 ā viśvavārāśvinā gataṃ naḥ pra tat sthānam avāci vām pṛthivyām /
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 10, 54, 6.2 adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci //
Daśakumāracarita
DKCar, 1, 1, 50.1 gaganacāriṇyāpi vāṇyā satyametat iti tad evāvāci /
DKCar, 1, 3, 6.2 kiṃkartavyatāmūḍhena nirāśakleśānubhavenāvāci mayā nanu puruṣā vīryaparuṣāḥ nimittena kena niviśatha kārāvāsaduḥkhaṃ dustaram /