Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Bhāgavatapurāṇa
Śivasūtravārtika

Atharvaveda (Śaunaka)
AVŚ, 15, 12, 7.0 pary asyāsmiṃl loka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenātisṛṣṭo juhoti //
AVŚ, 15, 12, 11.0 nāsyāsmiṃlloka āyatanaṃ śiṣyate ya evaṃ viduṣā vrātyenānatisṛṣṭo juhoti //
Gopathabrāhmaṇa
GB, 1, 2, 4, 8.0 taiś cet striyaṃ parāharaty anagnir iva śiṣyate //
Mahābhārata
MBh, 3, 2, 51.1 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 5, 71, 15.2 nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate //
MBh, 7, 168, 36.1 avadhaścāpi śatrūṇām adharmaḥ śiṣyate 'rjuna /
MBh, 12, 10, 17.1 āpatkāle hi saṃnyāsaḥ kartavya iti śiṣyate /
MBh, 12, 214, 4.4 tyāgaśca saṃnatiścaiva śiṣyate tapa uttamam //
MBh, 12, 235, 10.1 saṃvibhāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate /
MBh, 13, 93, 5.1 tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 75.1 atītaś ca mahān adhvā śiṣyate stokam antaram /
Kāvyālaṃkāra
KāvyAl, 6, 32.1 sarūpaśeṣaṃ tu pumān striyā yatra ca śiṣyate /
Matsyapurāṇa
MPur, 154, 127.1 na lakṣayāmaḥ śailendra śiṣyate kandarodarāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.2 śiṣyate pariśiṣyata iti śeṣaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 25.2 vyakte 'vyaktaṃ kālavegena yāte bhavānekaḥ śiṣyate 'śeṣasaṃjñaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 10.1 anusyūtiḥ parānandarūpā syād iti śiṣyate /
ŚSūtraV zu ŚSūtra, 1, 20.1, 13.0 yoginaḥ sāvadhānasya bhavatīty eva śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 2.0 bhavaty uktaguroḥ prītāt sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 2, 10.1, 6.0 avadhāne 'valiptasya sādhakasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 4.1, 5.0 dāhādyāmarśayuktyā vā dhyātavya iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 1.0 bhāvanīyāni yuktena sādhakeneti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 15.1, 3.0 yoginā sāvadhānena kartavyam iti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 18.1, 4.0 vināśo mūlavidhvaṃso bhavaty asyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 24.1, 6.0 tadaikyasampatpūrṇatvaṃ yogīndrasyeti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 39.1, 1.0 anuprāṇanam ity etad ādadyād iti śiṣyate //