Occurrences

Bṛhatkathāślokasaṃgraha
Bhāratamañjarī

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 108.2 mṛtyunā śāntim icchāmi sā me saṃpādyatām iti //
BKŚS, 5, 91.1 iyaṃ māṃ bādhate śraddhā sāśu saṃpādyatām iti /
BKŚS, 5, 175.2 tavāpi dohado yaḥ sa putri saṃpādyatām iti //
BKŚS, 5, 189.2 tasmāt tavāpi yā śraddhā sāpi saṃpādyatām iti //
BKŚS, 5, 209.2 mandako 'ham amībhir me maṇḍaḥ saṃpādyatām iti //
BKŚS, 10, 135.2 tasmād gurur guror ājñā saiva saṃpādyatām iti //
BKŚS, 12, 82.2 tasmai yakṣāya yuṣmābhiḥ sa me saṃpādyatām iti //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 18, 490.2 suvarṇabhūmaye yānti tat tat saṃpādyatām iti //
BKŚS, 20, 342.1 tena gandharvadattāyāḥ śulkaṃ saṃpādyatām aham /
BKŚS, 22, 9.2 prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā //
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 26, 45.2 tenāsmai rucitaṃ yat tad āśu saṃpādyatām iti //
Bhāratamañjarī
BhāMañj, 5, 87.1 kurupakṣāśritenāpi kāryaṃ saṃpādyatāṃ tvayā /