Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kṛṣiparāśara
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 2, 10.1 pṛthagvratibhyo vibhave 'pi garhye na prārthayanti sma narāḥ parebhyaḥ /
Mahābhārata
MBh, 1, 146, 12.1 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ /
MBh, 1, 146, 12.2 prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam //
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 12, 222, 22.1 parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ /
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 74, 12.2 prārthayanti ca yad dāntā labhante tanna saṃśayaḥ //
Rāmāyaṇa
Rām, Ay, 101, 22.1 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi /
Rām, Su, 7, 35.2 ambujānīva phullāni prārthayanti punaḥ punaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 4.2 tathāpi prārthayantyeva kṛṣakān bhaktatṛṣṇayā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 51.1 tiṣṭhanti bhavane tasya preṣaṇe prārthayanti ca /