Occurrences

Kaṭhopaniṣad
Vaikhānasagṛhyasūtra
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Vaikhānasadharmasūtra
Bhāgavatapurāṇa
Haribhaktivilāsa
Śāṅkhāyanaśrautasūtra

Kaṭhopaniṣad
KaṭhUp, 2, 15.1 sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 3, 1, 7.0 yatkanyāmābharaṇamāropya śaktyā bandhubhyo dhanaṃ dattvāharate tamāsuramāmananti //
VaikhGS, 3, 10, 3.0 payo dadhi ghṛtaṃ samaṃ gṛhītaṃ trivṛdityāmananti //
VaikhGS, 3, 15, 6.0 brāhmīghṛtaṃ payo vacādhikaṃ cāmananti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 18.2 sarpir visarpajvarakāmalāsrakuṣṭhāpahaṃ vajrakam āmananti //
Kumārasaṃbhava
KumSaṃ, 2, 13.1 tvām āmananti prakṛtiṃ puruṣārthapravartinīm /
KumSaṃ, 5, 81.2 yam āmananty ātmabhuvo 'pi kāraṇaṃ kathaṃ sa lakṣyaprabhavo bhaviṣyati //
KumSaṃ, 6, 31.2 bhavatpraṇītam ācāram āmananti hi sādhavaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 35.1 vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram /
BhāgPur, 2, 2, 18.1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ /
BhāgPur, 2, 6, 45.1 prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ /
BhāgPur, 2, 7, 10.2 yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ //
BhāgPur, 3, 1, 34.2 yam āmananti sma hi śabdayoniṃ manomayaṃ sattvaturīyatattvam //
BhāgPur, 3, 8, 4.1 svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti /
BhāgPur, 8, 7, 25.2 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti //
Haribhaktivilāsa
HBhVil, 5, 365.1 yad āmananti vedāntā brahma nirguṇam acyutam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 10.0 sarvān eke vikṛtān āmananti //