Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 3, 2, 6.1 asau yā senā marutaḥ pareṣām asmān aity abhy ojasā spardhamānā /
AVŚ, 9, 1, 2.2 yata aiti madhukaśā rarāṇā tat prāṇas tad amṛtaṃ niviṣṭam //
AVŚ, 13, 2, 25.2 sa yonim aiti sa u jāyate punaḥ sa devānām adhipatir babhūva //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 25.0 aiti urv antarikṣam anvihi iti //
BaudhŚS, 1, 5, 23.0 aiti urv antarikṣam anvihīti //
BaudhŚS, 4, 7, 3.0 aiti urv antarikṣam anvihīti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 4, 6.4 tasmāllokāt punar aity asmai lokāya karmaṇe /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.5 svastyardhacaritaḥ punar aiti /
Taittirīyasaṃhitā
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 2.2 athaika upasarjanībhiraiti tā ānayati tāḥ pavitrābhyām pratigṛhṇāti sam āpa oṣadhībhiriti saṃ hyetad āpa oṣadhībhiretābhiḥ piṣṭābhiḥ saṃgacchante samoṣadhayo raseneti saṃ hyetad oṣadhayo rasenaitāḥ piṣṭā adbhiḥ saṃgacchanta āpo hyetāsāṃ rasaḥ saṃ revatīrjagatībhiḥ pṛcyantām iti revatya āpo jagatya oṣadhayas tā u hyetad ubhayyaḥ saṃpṛcyante saṃ madhumatīr madhumatībhiḥ pṛcyantām iti saṃ rasavantyo rasavatībhiḥ pṛcyantām ityevaitad āha //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 6, 4, 4, 15.1 tamajasyopariṣṭātpragṛhṇannaiti /
ŚBM, 6, 7, 3, 9.5 atha yad enam iti pragṛhṇāti tasmād eṣa itītvātheti punar aiti //
Kathāsaritsāgara
KSS, 3, 6, 164.1 athaityārūḍhagovāṭā sā gatvā nabhasā niśi /