Occurrences

Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 18.0 anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ //
Gautamadharmasūtra
GautDhS, 1, 2, 28.1 gacchantam anuvrajet /
Vasiṣṭhadharmasūtra
VasDhS, 11, 15.1 ā sīmāntam anuvrajed anujñānād vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 8, 22.1 vrajatsv anuvrajet //
Carakasaṃhitā
Ca, Indr., 12, 11.2 āgacchanti bhiṣak teṣāṃ na bhartāramanuvrajet //
Ca, Indr., 12, 21.2 paśyennimittamaśubhaṃ taṃ ca nānuvrajedbhiṣak //
Mahābhārata
MBh, 12, 28, 42.2 yajecca vidvān vidhivat trivargaṃ cāpyanuvrajet //
MBh, 13, 7, 6.2 anuvrajed upāsīta sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
Manusmṛti
ManuS, 11, 112.1 tiṣṭhantīṣv anutiṣṭhet tu vrajantīṣv apy anuvrajet /
Rāmāyaṇa
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 13.2 paśyen nimittam aśubhaṃ taṃ ca nānuvrajed bhiṣak //
Nāradasmṛti
NāSmṛ, 2, 18, 6.1 yo yo varṇo 'vahīyeta yo vodrekam anuvrajet /
Suśrutasaṃhitā
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Viṣṇupurāṇa
ViPur, 3, 15, 49.2 nivartetābhyanujñāta ādvārāt tānanuvrajet //
Yājñavalkyasmṛti
YāSmṛ, 1, 113.1 atithiṃ śrotriyaṃ tṛptam ā sīmantam anuvrajet /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 4.1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
Garuḍapurāṇa
GarPur, 1, 96, 23.2 śrotriyaṃ vātithiṃ tṛptam ā sīmāntād anuvrajet //
GarPur, 1, 115, 61.1 yadīcchetpunarāgantuṃ nātidūramanuvrajet /
Haribhaktivilāsa
HBhVil, 1, 98.2 āyāntam agrato gacched gacchantaṃ tam anuvrajet /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 31.2 gavāṃ madhye vased rātrau divā gāś cāpy anuvrajet //
ParDhSmṛti, 9, 56.1 na ca goṣṭhe vased rātrau na divā gā anuvrajet /