Occurrences

Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 27, 1.1 yady akāryaśataṃ sāgraṃ kṛtaṃ vedaś ca dhāryate /
Buddhacarita
BCar, 6, 10.1 kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā /
Mahābhārata
MBh, 1, 1, 26.2 vistaraiśca samāsaiśca dhāryate yad dvijātibhiḥ //
MBh, 3, 41, 2.2 yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat //
MBh, 3, 149, 30.2 vārttayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ //
MBh, 3, 170, 23.2 daiteyair varadānena dhāryate sma yathāsukham //
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 5, 100, 9.1 paścimā vāruṇī dik ca dhāryate vai subhadrayā /
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 12, 58, 20.1 yaccāsya kāryaṃ vṛjinam ārjavenaiva dhāryate /
MBh, 12, 58, 22.1 rājyaṃ sarvāmiṣaṃ nityam ārjaveneha dhāryate /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 116, 19.2 āptaistuṣṭaiśca satataṃ dhāryate sa nṛpottamaḥ //
MBh, 12, 183, 1.3 satyena dhāryate lokaḥ svargaṃ satyena gacchati //
MBh, 12, 293, 23.1 dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
MBh, 12, 322, 28.2 etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam //
MBh, 12, 329, 5.8 bhūtasargaḥ kṛto brahmaṇā bhūtāni ca pratiṣṭhāpya trailokyaṃ dhāryata iti //
MBh, 12, 329, 50.4 tena jagad dhāryate //
MBh, 12, 330, 22.1 etaiśca dhāryate jantur etaiḥ kṣīṇaiśca kṣīyate /
MBh, 12, 336, 10.2 dhāryate svayam īśena rājannārāyaṇena ha //
MBh, 12, 336, 51.2 durvijñeyo duṣkaraśca sātvatair dhāryate sadā //
MBh, 12, 350, 6.2 yato bījaṃ mahī ceyaṃ dhāryate sacarācaram //
MBh, 13, 52, 11.2 bhagavan sahadharmo 'yaṃ paṇḍitair iha dhāryate /
MBh, 13, 62, 7.2 annena dhāryate sarvaṃ viśvaṃ jagad idaṃ prabho //
MBh, 14, 56, 24.2 devarākṣasanāgānām apramattena dhāryate //
Rāmāyaṇa
Rām, Ār, 9, 3.2 kṣatriyair dhāryate cāpo nārtaśabdo bhaved iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 52.2 śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ //
AHS, Sū., 27, 35.1 saśabdam atividdhā tu sraved duḥkhena dhāryate /
Bodhicaryāvatāra
BoCA, 8, 184.2 ato'yaṃ bahudoṣo'pi dhāryate karmabhāṇḍavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 101.2 durbhagair dhāryate kasmāt svaśilpakathitair iti //
Divyāvadāna
Divyāv, 2, 457.0 maheśvaro yakṣaḥ kathayati ārya idaṃ gośīrṣacandanavanaṃ rājñaścakravartino 'rthāya dhāryate //
Divyāv, 13, 6.1 sā upariprāsādatalagatā ayantritopacārā dhāryate kālartukaiścopakaraṇairanuvidhīyate vaidyaprajñaptaiścāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhāraiḥ //
Harivaṃśa
HV, 5, 48.1 mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
Kūrmapurāṇa
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
Matsyapurāṇa
MPur, 123, 52.2 mahattattvaṃ hyanantena avyaktena tu dhāryate //
Suśrutasaṃhitā
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 4.3 śoṇitād api vā nityaṃ deha etaistu dhāryate //
Su, Ka., 4, 7.1 sasāgaragiridvīpā yairiyaṃ dhāryate mahī /
Su, Utt., 37, 14.1 parasparopakāreṇa vartate dhāryate 'pi ca /
Viṣṇupurāṇa
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
Śatakatraya
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 1, 35.1 vahati bhuvanaśreṇiṃ śeṣaḥ phaṇāphalakasthitāṃ kamaṭhapatinā madhyepṛṣṭhaṃ sadā sa ca dhāryate /
Bhāratamañjarī
BhāMañj, 7, 451.1 sainyaṃ puraśca paścācca gṛhītaṃ dhāryate katham /
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 13, 363.2 dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā //
Garuḍapurāṇa
GarPur, 1, 114, 54.1 ṣaṭkarṇo bhidyate mantraścatuḥkarṇaś ca dhāryate /
Hitopadeśa
Hitop, 2, 68.3 maṇir luṭhati pādeṣu kācaḥ śirasi dhāryate /
Rasendracintāmaṇi
RCint, 3, 44.2 yāvaddināni vahnistho jāraṇe dhāryate rasaḥ //
Rasārṇava
RArṇ, 11, 5.1 yāvaddināni vahnistho jāryate dhāryate rasaḥ /
Skandapurāṇa
SkPur, 4, 33.3 tasya vaśyāni bhūtāni tenedaṃ dhāryate jagat //
Ānandakanda
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 15.0 dhāraṇā paramātmatvaṃ dhāryate yena sarvadā //
Haribhaktivilāsa
HBhVil, 4, 303.1 cakraśaṅkhau ca dhāryate saṃmiśrāv eva kaiścana //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 10.2 śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 4.2 gārhapatyastṛtīyastu trailokyaṃ yaiśca dhāryate //