Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Devīkālottarāgama
Kathāsaritsāgara
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 19, 9.2 aṣṭodarīye rogāṇāṃ rogādhyāye prakāśitāḥ //
Ca, Sū., 24, 60.2 vidhiśoṇitake 'dhyāye sarvametat prakāśitam //
Ca, Sū., 30, 88.1 arthedaśamahāmūle sarvametat prakāśitam /
Ca, Vim., 1, 28.2 vimāne rasasaṃkhyāte sarvametatprakāśitam //
Mahābhārata
MBh, 1, 2, 236.14 taiścāpyananyabuddhibhyo brāhmaṇebhyaḥ prakāśitam /
MBh, 1, 57, 75.2 saṃhitāstaiḥ pṛthaktvena bhāratasya prakāśitāḥ /
MBh, 6, 66, 11.1 rajomeghaiśca tumulaiḥ śastravidyutprakāśitaiḥ /
MBh, 7, 162, 18.1 yuddhopakaraṇaiścānyaistatra tatra prakāśitaiḥ /
MBh, 12, 308, 65.2 duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam //
Rāmāyaṇa
Rām, Ki, 11, 47.1 etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 24, 57.2 parasparam asaṃkīrṇaṃ vistareṇa prakāśitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 115.2 prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ //
Laṅkāvatārasūtra
LAS, 1, 8.2 śikhare ratnakhacite puramadhye prakāśitam //
LAS, 2, 31.2 vidyāsthānakalāścaiva kathaṃ kena prakāśitam //
Liṅgapurāṇa
LiPur, 1, 70, 1.2 ādisargastvayā sūta sūcito na prakāśitaḥ /
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
Matsyapurāṇa
MPur, 123, 64.1 etāvatsaṃniveśastu mayā samyakprakāśitaḥ /
MPur, 154, 88.2 maṇidīpagaṇajyotirmahālokaprakāśite //
MPur, 172, 28.2 daityalokamahāskandhaṃ martyalokaprakāśitam //
Suśrutasaṃhitā
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
Devīkālottarāgama
DevīĀgama, 1, 14.1 tathā prakāśitaṃ viśvaṃ śaktidhyānamudāhṛtam /
DevīĀgama, 1, 23.1 nirālambamidaṃ sarvaṃ nirālambaprakāśitam /
Kathāsaritsāgara
KSS, 5, 2, 135.2 kvacitkvaciccitājyotirdīpradīpaprakāśitam //
Mātṛkābhedatantra
MBhT, 6, 35.1 atisnehena deveśi tava sthāne prakāśitam /
Rasahṛdayatantra
RHT, 11, 12.1 nirvāhaṇavidhireṣaḥ prakāśito'śeṣadoṣaśamanāya /
Rasaprakāśasudhākara
RPSudh, 2, 101.0 prakāśito mayā samyak nātra kāryā vicāraṇā //
RPSudh, 4, 57.1 yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak /
Rasaratnākara
RRĀ, V.kh., 18, 97.1 karmāṣṭādaśakenaiva kramād vedhaḥ prakāśitaḥ /
RRĀ, V.kh., 18, 98.1 gopitaṃ śaṃbhunā siddhaiḥ sūcitaṃ na prakāśitam /
RRĀ, V.kh., 20, 119.2 muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //
Rasendracūḍāmaṇi
RCūM, 15, 1.1 rasapāthodhibhiḥ kiṃcinniḥśeṣaṃ na prakāśitam /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 atisnehena deveśi kiṃ mayā na prakāśitam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Ānandakanda
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 17, 6.2, 2.0 nāgaḥ sīsakaḥ śilayā manohvayā nihato māritaḥ punaḥ vaṅgaṃ śuddhena doṣavarjitena tālena nihataṃ kramaśaḥ krameṇa pīte hemakarmaṇi śukle rūpyakarmaṇi etatkrāmaṇaṃ samuddiṣṭaṃ samyak prakāśitaṃ pītakarmaṇi nāgaḥ śuklakarmaṇi vaṅgaṃ ca niyojitavyam ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 158.1 mayā tatpātakaṃ ghoraṃ rahasyaṃ na prakāśitam /